________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [९]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
दीप अनुक्रम [६१]
मानकादयो विशेषा अवगन्तुं शक्यन्ते, विशेषावगमकरणाय च महतां शास्त्रारम्भप्रयासः, ततो विशेषज्ञागिरीया अपनार्थ विशेषभेदोपन्यास करणं ॥
|गतादयो
ऽवधयः नन्दीवृत्तिः
I से किं तं आणुगामिअं ओहिनाणं?, आणुगामि ओहिनाणं दुविहं पण्णत्तं, तंजहा-अंतगयं च । ॥८२॥
मज्झगयं च । से किं तं अंगतयं ?, अंतगयं तिविहं पन्नत्तं, तंजहा-पुरओ अन्तगयं मग्गओ अन्तगयं पासओ अन्तगयं, से किं तं पुरओ अंतगयं ?, पुरओ अंतगयं-से जहानामए केइ पुरिसे उक्कं वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोइं वा पुरओ काउं पणुलेमाणे २ गच्छेजा,
से तं पुरओ अंतगयं, से किं तं मग्गओ अन्तगयं?, मग्गओ अन्तगयं-से जहानामए केइ पुरिसे है उक्कं वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोई वा मग्गओ काउं अणुकड्ढेमाणे २ ग-1 च्छिज्जा, से तं मग्गओ अंतगयं, से किं तं पासओ अंतगयं ?, पासओ अंतगयं-से जहानामए केइ । पुरिसे उकं वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोई वा पासओ काउं परिकड्डेमाणे २ गच्छिज्जा, से तं पासओ अंतगयं, से तं अंतगयं । से किं तं मझगयं ?, मझगयं से जहानामए २५
~167~