SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूल [९]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: अनुगामुकादिभेदाः १५ प्रत सत्राक श्रीमलय- नेयः, पात्रमायान्ति सम्पदः ॥१॥" अगारं-गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, गिरीया तस्य, प्रशस्तेष्वध्यवसायेषु वर्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तकमेण क्षयो- नन्दीवृत्तिः पशमभावतोऽवधिज्ञानमुपजायते । मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि ॥८१॥ रसस्पर्घकानि देशघातीनि भवन्ति, तथास्वाभाव्यात्, तच तथाखाभाव्यं बन्धकाले तथारूपाणामेव तेषां विन्धनात्, ततो मनःपर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं, मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रक तीनां पुनः सर्वघातीनि रसस्पर्धकानि येन तेन चाध्यवसायनाध्यवसायानुरूपं देशघातीनि स्पर्धकानि भवन्ति, तेषां तथाखाभाव्यात् , ततो मत्यावरणादीनां सदैव देशघातिनामेव रसस्पर्द्धकानामुदयः, सदैव च क्षयोपशमः, उक्तं च पञ्चसङ्ग्रहमूलटीकायां-'मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेयोदयः, ततस्तासां सदैयौदायिकक्षायौपशमिको भावाविति कृतं प्रसझेन ॥ 'तद्' अवधिज्ञानं 'समासतः संक्षेपेण षड्विधं' षट्प्रकारं प्रज्ञप्तम् , तद्यथा-'आनुगामिक'मित्यादि, तत्र गच्छन्तं पुरुषम् आ-समन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येयानुगामिकं, खार्थे का प्रत्ययः,अथवा अनुगमः प्रयोजन यस्य तदानुगामिक, यल्लोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं अनानुगामिक शृङ्खलाप्रतिवद्धप्रदीप इंव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं, उक्त च-"अणु१ भानुगामिकोऽनुगएछते ग बढन्तै लोचनं गथा पुरुषम् । इतरतु नानुमच्छति स्थितप्रदीप इस गच्छन्तम् ॥ १॥ KACAXCCCEACK दीप अनुक्रम [६१] ॥८१॥ ~165~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy