SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................... मूलं [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: जानव मेदपञ्च प्रत कसिद्धि सत्रांक [१] श्रीमलय- पुण असिद्धं । एगंततस्सहावत्तणओ कह हाणिवुड्डीओ॥१॥ अविचलियसहावे तत्ते एगंततस्सहावतं । न यतं तहो- गिरीया | वलद्धा उक्करिसावगरिसविसेसा ॥२॥ तम्हा परिथूराओ निमित्तभेयाओं समयसिद्धाओ। उपवतिसंगओच्चिय आभिनन्दीवृत्तिः15 [णिवोहाइओ भेओ॥३॥ घाइक्खओ निमित्तं केवलनाणस्स बनिओ समए । मणपजवनाणस्स उ तहाविहो ॥६८॥ अप्पमाउत्ति ॥ ४ ॥ ओहीनाणस्स तहा अणिदिएसुंपि जो खओवसमो । मइसुयनाणाणं पुण लक्खणभेयादिओ भेओ॥५॥" यदप्युक्तम्-'ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वारापास्तप्रसरं, न हि वयं ज्ञेयभेदमाप्रतो ज्ञानस्य भेदमिच्छामः, एकेनाप्यवग्रहादिना बहुबहुविधवस्तुग्रहणोपलम्भात् , यदपि च प्रत्यपादि-'प्रतिपत्तिप्रकारभेदकृत' इत्यादि तदपि न नो वाधामाधातुमलं, यतस्ते प्रतिपत्तिप्रकारा देशकालादिभेदेनानन्त्यमपि प्रतिपद्य- माना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिवोधिकादीन् जातिभेदानतिकामन्ति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्कः ?, उक्तं च-'ने य पडिवत्तिविसेसा एगमि य णेगमेयभावेऽपि । जं ते तहाविसिढे न जाइभेए विलंघेइ ॥१॥ यदप्यवादीद्-'आवार्यापेक्षं बावरक'मित्यादि तदपि न नो मनोबाधायै, यतः परिस्थूरनिमित्त २० दीप अनुक्रम [५३] COME १ तस्मात् परिस्थूरात् निमित्तभेदात् समयसिद्धात् । उपपत्तिसंगतादेव आमिनिबोधादिको भेदः ॥ ३ ॥ घातिक्षयो निमितं केवलज्ञानस्य वर्णितः समये । मनः- पर्यवसानस तु तथाविधोऽप्रमाद इते ॥ ४ ॥ अवविज्ञानस्य तथा अनिन्दियधपि या योपशमः । मतिथुनजानयोः पुनलक्षणभेदादि को भेदः ॥ ५॥ २ न चला प्रतिपत्तिविशेषादेकविधानेकभावेऽपि । मले तथा विशिष्टा न जातिभेदान् विल इन्ते ॥1॥ REaran For Pro ~139~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy