SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||४६|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पपेत्. प्रत सूत्रांक ||४६|| ॥६४॥ दीप अनुक्रम [४९-५०]] श्रीमलय-14 |गुणसमिद्धा ॥१॥" इह 'मिगसावगसीहकुकुडगभूयति सावगशब्दोऽये सम्बध्यते, ततो मृगसिंहकुकूटशावभूता दुर्विदग्धइत्यर्थः 'असंठविय'त्ति असंस्थापिता, असंस्कृता इत्यर्थः, 'सुखसंज्ञाप्या'सुखेन प्रज्ञापनीया । तथानन्दीवृत्तिः दुब्विअड्डा जहा-न य कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थिव्व वायपुषणो फुइ गा.४७ गामिल्लयविअड्डो॥१७॥ 8) 'दुर्यिदग्धा' मिथ्याऽहङ्कारविडम्बिता, किमुक्तं भवति?-या तत्तद्गुणज्ञपार्थोपगमनेन कतिपयपदान्युपजीन्य 8 पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्व निजपाण्डित्यख्यापनायामभिमानतो|ऽवज्ञया पश्यति अर्द्धकथ्यमानं चात्मनो बहुज्ञतासूचनाय या त्वरितं पठति सा पर्षत् दुर्विदग्धेत्युच्यते, उक्तं च"किश्चिम्मत्तग्गाही पल्लवगाहीय तुरियगाही य।दुवियडिया उ एसा भणिया तिविहा भवे परिसा ॥१॥" अमूषां च तिसृणां पर्षदां मध्ये आये द्वे पर्षदावनुयोगयोग्ये, तृतीया त्ययोग्या, यदाह चूर्णिणकृत्-एत्थं जाणिया अजाणिया य अरिहा, दुधिअहा अणरिहा" इति, तत आधे एव । अधिकृत्यानुयोगःप्रारम्भणीयो,न तु दुर्विदग्धां,मा भूदाचायेस्स निष्फलः परिश्रमः, तस्याश्च दुरन्तसंसारोपनिपातः, सा हि तथाखाभाब्यात् यत्किमप्यर्थपदं शृणोति १ पर्षजयनिरूपणगाथा न व्याख्याताः । २ किश्चिन्मात्राहिणी पायमात्रप्राहिणी च सरितग्राहिणी च । दुर्विदग्धिका एषेत्र भणिता त्रिविधा भवेत्पर्षद ॥१॥ ३ अत्र शिका अक्षिका व अहो, दुर्विदग्धा अनहीं । ~ 131~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy