SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||४४|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: आमीरी प्रत दृष्टान्त सूत्रांक ||४४|| श्रीमलय-त निन्दति चात्मानमाभीरो यथा-ही न मया घृतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति-समर्पितस्त्वया सम्यक्, प्रतिपक्षगिरीया नन्दीवृत्तिः परं न स मया सम्यक् गृहीतः,ततः एवं तयोर्न कोपावेशदुःखं नापि घृतहानिर्नापि सकाल एवान्यसार्षिकैः सह खग्रा ममभिसमर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जाती, एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथा॥६३॥ रूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सरिणा शिष्यं पूर्वमुक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्त-18 ज्ञिकानि व्यम्-यत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्के सति यो विनेयः के पर्षदो कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः! किमन्यथा परूपयन्ति ?, केवलमहं मतिदौर्बल्यादन्यथाऽव गा.४५-६ गतवानिति, स चैकान्तेन योग्यः १६ । एवंविधाश्च विनेयाः प्रहादितगुरुमनसः श्रुतापर्णवपारगामिनो जायन्ते, १५ चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम् , सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयतिसा समासओ तिविहा पन्नत्ता, तंजहा-जाणिआ अजाणिआ दुव्विअड्डा, जाणिआ जहा-खीरमिव जहा हंसा जे घुटूंति इह गुरुगुणसमिद्धा। दोसे अविवजति तं जाणसु जाणिअं परिसं ॥४५॥ अजाणिआ जहा-जा होइ पगइमहुरा मियछावयसीहकुक्कुडयभूआ । रयणमिव असंठविआ ॥ ६३ |अजाणिआ सा भवे परिसा ॥ ४६॥ दीप अनुक्रम [४६]] CSCSC SaintairatKAL For P OW Julturary.com | पर्षद: योग्यायोग्यता निरूपणं ~129~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy