________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.............. मूलं [-]/गाथा ||४४|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||४४||
घटदृष्टा
निनः सम्प्रत्येव च बोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधा-भाविता अभाविताच, तत्राभाविता ये केनापिन दर्शनेन न बासिताः, भाविता द्विधा-कुप्रावचनिकपाास्थादिभिः संविनेश्व, कुप्रावचनिकपार्थस्थादिभिरपि भाविता। द्विधा-बाम्या अवाम्याच, संविनैरपि भाविता द्विधा-चाम्या अवाम्पाश्च, तत्र ये नवीना ये जीपर्णा अभाविता ये। च कुमावचनिकादिभाविता अपि वाम्याः ये च संविप्रभाविता अवाम्याः ते सर्वेऽपि योग्याः, शेषाः अयोग्याः। अथवा अन्यथा कुटदृष्टान्तभावना-इह चत्वारः कुटाः, तद्यथा-छिद्रकुटः कण्ठहीनकुटः खण्डकुटः सम्पूर्णकुटश्च,
छिद्रादितत्र यस्याधो बुध्ने छिद्रं स छिद्रकुटः, यस्य पुनरोष्ठपरिमण्डलाभावः स कण्ठहीनकुटः, यस्य पुनरेकपाधै खण्डेन | हीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं शिष्या अपि चत्वारो वेदितव्याः, तत्र यो।
न्तभावना, व्याख्यानमण्डल्यामुपविष्टः सर्वमवबुध्यते व्याख्यानादुस्थितश्च न किमपि स्परति स छिद्रकुटसमानो, यथा विशिष्योप|छिद्रकुटो यावत्तदवस्थ एव गाढवमवनितलसंलमोऽवतिष्ठते तावत् न किमपि जलं ततः स्रवति, स्तोकं वा किञ्चि-1बनयक्ष, दिति, एचमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धानेन सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितचे व्याख्यानमण्डल्याः तर्हि स्वयं पूर्वापरानुसन्धानशक्तिविकलत्वात् न किमप्यनुस्मरतीति, यस्तु व्याख्यानमण्डल्यामप्युपविष्टोऽईमात्रं त्रिभागं चतुर्भागं हीनं वा सूत्रार्थमवधारयति यथाऽवधारितं च स्मरति स खण्डकुटसमानः,यस्तु किञ्चिदूनं सूत्राथेमवधारयति पश्चादपि तथैव स्मरति स कण्ठहीनकुटसमानः, यस्तु सकलमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति|१३
दीप अनुक्रम [४६]]
H
Irelanditurary.org
~116~