SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२१], मूलं [-]/ गाथा ||१|| नियुक्ति : [४२३-४२४] (४३) अथ समुद्रपालीयं एकविंशमध्ययनम्। प्रत सूत्रांक ||१|| व्याख्यातं महानिर्ग्रन्धीयं नाम विंशतितममध्ययनम् , इदानीमेकविंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययनेऽनाथत्वमनेकधोक्तम् , इह तु तदालोचनाद्विविक्तचर्ययैव चरितव्यमित्यभिप्रायेण सैवोच्यत इत्यने-12 नाभिसम्बन्धेनायातस्याध्ययनस्य प्राग्वदनुयोगद्वारचतुष्टयं प्ररूप्यं तावद् यावन्नामनिष्पन्ननिक्षेपे समुद्रपालीयमिति है नामातः समुद्रपालनिक्षेपाभिधानायाह नियुक्तिकृत्समुद्देण पालिअंमि अ निक्खेषु चउक्कओ दुविह दव। आग०॥ ४२३ ॥ समुद्दपालिआऊ वेयंतो भावओ य नायवो । तत्तो समुट्रिअमिणं समुद्दपालिजमज्झयणं ॥ ४२४ ॥ गाथाद्वयं प्रतीतार्थमेव,नवरं समुद्रपालनिक्षेपप्रस्ताये यत्समुद्रेण पालित इत्युक्तं तत्समुद्रपाल इत्यत्र समुद्रेण पाल्यते । स्मेति समुद्रपाल इति व्युत्पत्तिख्यापनार्थमिति गाथाद्वयार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिदष्पन्ननिक्षेपावसरः, स च सति सूत्र इति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम् चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसो सो च महप्पणो ॥१॥ HerCE% दीप अनुक्रम [७७३] For Free मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - २१ "समुद्रपालीय" आरभ्यते ~962~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy