SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०], मूलं [-] / गाथा ||५८-६०|| नियुक्ति: [४२२R...] (४३) महानिर्य प्रत सूत्रांक ||५८ उत्तराध्य. ॥ महानियंठिनं ॥२०॥ बृहद्वृत्तिः हा राजा चासो सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारस्य च सिंहत्वं कर्ममृगानू प्रत्सतिदारुणत्वात् प्रशंसा॥४८॥ ख्यापकं वा उभयत्र सिंह इति, साबरोधः'सान्तःपुरः सपरिजनः सपरिवार विमलेन' विगत मिथ्यात्वमलेन ।उसिता| इयोच्छ्वसिताः-उद्भिन्ना रोमकूपा-रोमरन्धाणि यस्यासावुच्छसितरोमकूपः 'अतियातोत्ति 'अतियातः' गतः। स्वस्थानमिति गम्यते, 'इतरः संयतः सोऽपि हि विहग इव' पक्षीव 'विप्रमुक्तः' क्वचिदपि प्रतिबन्धविरहितो विहरतीति वर्चमाननिर्देशः प्राग्वत्, 'विगतमोहः' विगतवैचित्त्यः, शेषं सुगममिति सूत्रत्रयार्थः ॥ इति'। आपरिसमाप्सो, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ।। इति श्रीशान्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां महानिर्ग्रन्थीयं नाम विंशतितममध्ययनं समाप्तमिति ॥ २०॥ -६०|| दीप अनुक्रम [७७०-७७२] ॥४८॥ इति श्रीशान्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीविंशतितममध्ययनं समाप्तम् ।। wwwwww wwwk JAIMEducatan intimation For ancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययनं- २० परिसमाप्तं ~ 961~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy