________________
आगम
(४३)
प्रत
सूत्रांक
॥३८
-५०||
दीप
अनुक्रम
[७५०
-७६२]
उत्तराध्य.
बृहद्वृत्तिः
॥४७८॥
Jain Educator
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||३८-५०||
अध्ययनं [२०],
विधः पोल्लेत्यन्तःशुषिरा 'एव' इत्यवधारणे तेन पोलैब, न मनागपि निविडा 'मुष्टि: ' अङ्गुलिसन्निवेशविशेपात्मिका 'यथा' इति सादृश्ये, पठ्यते वा 'पोलारमुट्ठी जह'ति इहापि 'पोलर 'ति शुषिरा, असारत्वं चोभयोरपि सदर्थशून्यतया 'अयंतिय'त्ति 'अयत्रितः' अनियमितः कूटकार्षापणवत्, वाशब्दस्वेहोपमार्थत्वात्, यथा हासौ न केनचित्कूटतया नियन्त्र्यते, तथैषोऽपि गुरूणामप्यविनीततयोपेक्षणीयत्वात्, 'राढामणि'त्ति काचमणिर्वैडूर्यवत्प्रकाशते प्रतिभासत इति बेडूर्यप्रकाशः- वैडूर्यमणिसदृशः 'अमहार्घकः' इत्यमहामूल्यो भवति, 'चः' समुचये भिन्नक्रमस्ततोऽमहार्घकश्च 'जाणएस' त्ति ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य ॥ 'कुशीललिङ्गं' पार्श्वस्थादिवेषम् 'इह' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वजं' सुनिचिह्नं रजोहरणादि 'जीविय'त्ति आर्षत्वाज्जीविकायै 'बृंहयित्वा' इदमेव प्रधानमितिख्यापनेनोपवृद्ध यद्वा 'इसिज्झयमि' सुवव्यत्ययाद् ऋषिध्वजेन 'जीविय'त्ति बिन्दुलोपात् 'जीवितम्' असंयमजीवितं जीविकां वा निर्व|हणोपायरूपां बृंहयत्वेति- पोषयित्वाऽत एवासंयतः सन् 'संजय लप्पमाणेति प्राकृतत्वात्सोपस्कारत्वाच्च संयतमात्मानं लपन, पठ्यते च-'संजयलाभमाणे'त्ति आर्यत्वात् संयतलाभः - स्वर्गापवर्गाप्राप्तिरूपस्तं मन्यमानो ममायं भविष्यतीति गणयन् 'विनिघातं ' विविधाभिघातरूपम् 'आगच्छति' आयाति स 'चिरमपि' प्रभूतकालमप्या| स्तामल्पं नरकगत्यादाविति भावः ॥ इहैव हेतुमाह-विषं पिबन्तीति आर्यत्वात्पीतं यथा 'कालकूट' कालकूटनामकं 'हणाइ'त्ति हन्ति, चस्य च गम्यमानत्वात् शस्त्रं च यथा कुत्सितं गृहीतं कुगृहीतम् 'एसेब'त्ति एप एवं
For Use Only
निर्युक्तिः [४२२R...]
~955~
महानिर्म
न्थीया०
२०
४७८
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः