________________
आगम
(४३)
प्रत
सूत्रांक
॥३८
-५०||
दीप
अनुक्रम
[७५०
-७६२]
Jan Education
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||३८-५०||
अध्ययनं [२०],
बहु च पुरस्ताविति प्राग्बहुप्रत्ययः, ये हि सर्वथा निःसत्त्वास्ते मूलत एव न निर्ग्रन्थमार्ग प्रतिपद्यन्त इत्येवमुच्यते, यदिवा कातरा एव बहवः संभवन्तीति बहुशब्दो विशेषणं, 'नराः' पुरुषाः' सीदन्तश्च नात्मानमन्यांश्च रक्षयितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ 'जो पचइत्ताणे' त्यादि सूत्राणि सीदनस्यै वानेकधा स्वरूपानुवादतः | फलदर्शकानि स्पष्टान्येव नवरं 'नो स्पृशति' इति नासेवते 'प्रमादात्' निद्रादेरनिगृहीतः - अविद्यमानविषयनियन्त्रण आत्माऽस्येत्यनिग्रहात्मा, अत एव 'रसेषु' मधुरादिषु 'शृद्धः' रद्धिमान् वध्यतेऽनेन कर्मेति बन्धनं रागद्वेपात्मकं 'से' इति सः ॥ 'आयुक्तता' दत्तावधानता 'काचिदिति खल्पाऽपि 'आयागणिक्खेवदुगुणा एति आदाननिक्षेपयोःउपकरणग्रहणन्यासयोर्जुगुप्सनायाम्, इह चोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिस्थापना जुगुप्सनोक्ता, स ईकू किमित्याह — वीर्यातो—गतो वीरयातस्तम् 'अनुयाति' अनुगच्छति, नेति सम्बन्धः, अल्पस त्त्वतयेति भावः, कं १'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथम् ॥ तथा च 'चिरमपि प्रभूतकालमपि मुण्ड एवमुण्डन एव केशापनयनात्मनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिराणि - गृहीतमुक्ततया चलानि व्रतान्यस्येत्य स्थिरत्रतः 'तपोनियमेभ्यः' उक्तरूपेभ्यः 'भ्रष्ट' च्युतश्विरमपि 'अप्पाण'त्ति आत्मानं 'क्लेश|यित्वा' लोचादिनां बाधयित्वा, आत्मनैवेति गम्यते, न 'पारगः' पर्यन्तगामी भवति 'दुः' वाक्यालङ्कारे 'संपराएति संपरायन्ति-भृशं पर्यटन्त्यस्मिन् जन्तव इति सम्परायः - संसारस्तस्य सूत्रे च सुव्यत्ययात्सप्तमी ४ ॥ स चैवं
For PP Use On
निर्युक्ति: [ ४२२R...]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~954~