________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२०],
मूलं [-]/ गाथा ||२-८|| नियुक्ति : [४२२R...]
(४३)
प्रत
सूत्रांक
||२-८||
. पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजसं निजाओ,मंडिकुञ्छिसि घेइए ॥२॥ नाणादुमलया- महानिर्म
इन्नं, नाणापक्खिनिसेवियं । नाणाकुसुमसंगणं, उजाणं नंदगोवमं ॥ ३ ॥ तत्थ सो पासए साई, संजयं । बृहद्वृत्तिः सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं मुहोइयं ॥ ४ ॥ तस्स रूवं तु पासित्ता, राहणो तंमि संजए।
न्धीया० ॥४७२॥ अचंतपरमो आसी, अउलो रूवविम्हओ ॥५॥ अहो वन्नो अहो रूवं, अहो अजस्स सोमया । अहो खंती||
२० है अहो मुत्ती, अहो भोगे असंगया ॥६॥ तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई ॥७॥ तरुणोऽसि अजो! पचाओ, भोगकालंमि संजया!। उवडिओऽसि सामने, ए-2 अमटुं सुणेमु ता ॥८॥
सूत्रसप्तकं पाठसिद्धमेव, नवरं प्रभूतानि रत्नानि-मरकतादीनि प्रवरगजाश्चादिरूपाणि वा यस्यासौ प्रभूतरत्रः |'विहारजत्त'न्ति सुव्यत्ययाद् विहारयात्रया क्रीडार्थमश्ववाहनिकादिरूपया 'निर्यातः' निर्गतो नगरादिति गम्यते,
मंडिकुच्छिसित्ति मण्डिकुक्षौ मण्डिकुक्षिनाम्नि 'चैत्ये' इत्युद्याने । तदेव नानेत्यादिना विशिनष्टि-'साहुं संजयं सुस-12 माहियंति,साधुः सर्वोऽपि शिष्ट उच्यते तद्वयवच्छेदार्थ संयतमित्युक्तं, सोऽपि च बहिःसंयमवान्निबादिरपि स्यादिति ॥४७२॥ सुठु समाहितो-मनःसमाधानवान् सुसमाहितस्तमित्युक्तं, 'सुहोइय'ति सुखोचितं शुभोचितं वा । 'अत्यन्तपरमः' अतिशयप्रधानः 'अतुलः' अनन्यसदृशो रूपविषयो विस्मयो रूपविस्मयः 'अहो ?' इत्यादिना विस्मयखरूपमुक्तम् , इह
दीप अनुक्रम [७१४-७२०]
AIMEducatan intamational
For
Free
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~943~