________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२०],
मूलं [-]/ गाथा ||९८...|| नियुक्ति: [४२३-४२५]
(४३)
न्धीया
प्रत
सूत्रांक
||९८||
उत्तराध्य
। कबद्वाच्या, पूर्वप्रतिपन्नकास्तु जघन्येन कोटिशतपृथक्त्वमुत्कृष्टेनापि तदेव, एवं प्रतिसेवका अपि, कषायकुशीलाः ||
प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेन सहस्रपृथक्त्वं, पूर्वप्रतिपन्ना जघन्येनोत्कृष्टेन च कोटिसहस्रपृथक्त्वं, बृहद्धृत्तिः
निर्ग्रन्थाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेन द्विपष्ट्यधिकं शतं, तत्राष्टोत्तरं शतं क्षपकाणां चतुष्पञ्चाशदुपशम॥४७॥ कानां, पूर्वप्रतिपन्नका अपि यदा स्युस्तदा जघन्येन तथैव उत्कृष्टेन शतपृथक्त्वं, सातकाः प्रतिपद्यमानका जघन्येन ,
तथैव उत्कृष्टेनाष्टोत्तरं शतं, पूर्वप्रतिपन्नकास्तु जघन्येनोत्कृष्टेन च कोटिपृथक्त्वम् , इह च जघन्यत उत्कृष्टतस्तु पृथ-४ लक्त्वमेवोच्यते, तत्र तज्जघन्यं लघुतरमुत्कृष्टं बृहत्तरमिति भावनीय ३६ । द्वारं । 'खलु महानिग्गंथाण अप्पबहुं'ति
खलु वाक्यालङ्कारे महानिर्ग्रन्थानां द्रव्यनिर्ग्रन्थापेक्षयाऽमीषामेव प्रशस्वमुनीनामल्पबहुत्वं वाच्य मिति शेषः, तत्र सर्वस्तोका निर्ग्रन्थास्ततः पुलाकाः सञ्जयेयगुणाः, पुलाकेभ्यः स्नातकाः, स्नातकेभ्यो बकुशाः, बकुशेभ्यः प्रति-IN ६ सेवकाः, प्रतिसेवकेभ्यः कषायकुशीला इति ३७ द्वारगाथात्रयार्थः॥ साम्प्रतं निर्ग्रन्थनिरुक्तिद्वारेणोपसंहरन्नाहसावजगंथमुक्का अब्भंतरबाहिरेण गंथेण । एसा खलु निज्जुत्ती महानियंठस्स सुत्तस्स ॥ ४२२ ॥ प्राग्वत् । गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
॥४७॥ सिद्धाण नमो किच्चा संजयाणं च भावओ। अत्थधम्मगई तच्चं, अणुसिडिं सुणेह मे ॥१॥
दीप अनुक्रम [७१२]
AIMEducatanita
For Pro
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: मूल संपादने अत्र नियुक्तिगाथा क्रमांकने किञ्चित् स्खलनासंभाव्यते, यत् गाथाक्रम ४२२ पुन: दृष्टम्
~941~