SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२०], मूलं [-] / गाथा ||९८...|| नियुक्ति: [४२३-४२५] (४३) * प्रत सूत्रांक ||९८|| युोहवर्जाः, निम्रन्थस्त्वेकमेव सात,खातकोऽप्येवमवन्धको वा २२ । द्वारं । 'उदय'ति कर्मोदयः, पुलाकवकुशप्रतिसे-12 वककषायकुशीला अष्टविधमपि कर्म वेदयन्ते,निर्ग्रन्थो मोहबर्जाः सप्त, सातको वेद्यायुर्नामगोत्राख्याश्चतस्रः२३॥ द्वारं। 'कम्मोदीरण'त्ति पुलाक आयुर्वेदनीयवर्जाः षट् कर्मप्रकृतीरुदीरयति, बकुशप्रतिसेवकायष्टावायुर्वोः सप्त पड़ आयुर्वेदनीयवर्जाः, कषायकुशीलोऽप्येवमष्टौ सप्त षड् वेद्यायुर्मोहनीयवर्जाः पञ्च वा, निम्रन्थोऽप्येता एव पञ्च द्वे वार नामगोत्राख्ये, सातकस्त्वेते एव द्वे अनुदीरको वा २४ । द्वारं । 'उवसंपजहण'त्ति उवसंपदनम्--उपसम्पद्६अन्यरूपप्रतिपत्तिः, सा च हानं च-खरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां सर्जस्तां परित्यजति कपा-II यकुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः-न रूपान्तरापत्तिं विना पूर्वरूपपरित्यागो नापि तत्परित्याग विना तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः, एवं सर्वत्र भावनीयं, बकुशोऽपि बकुशतां वजन् तां परित्यजति प्रति सेवकत्वं कपायकुशीलत्वमसंयम संयमासंयमं वोपसंपद्यते, प्रतिसेवनाकुशीलः प्रतिसेवनाकुशीलत्वं सजेस्तत्परि। त्यजति वकुशत्वं कपायकुशीलत्वमसंयम संयमासंयमं वोपसम्पद्यते, कपायकुशीलः कपायकुशीलत्वं त्यस्तत्परित्यजति पुलाकादित्रयं निग्रन्थत्वमसंयम संयमासंयम वोपसम्पद्यते, निर्ग्रन्थो निर्ग्रन्धत्वं त्यजंतत्परित्यजति कपायकुशीलत्वं स्नातकत्वमसंयमं वोपसम्पद्यते, स्नातकः स्नातकत्वं त्यजंस्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते २५ । द्वार। | 'सन्न'त्ति सज्ञा, तत्र पुलाकनिर्गन्धस्त्रातका नोसज्ञोपयुक्ताः, बकुशप्रतिसेवककपायकुशीलाः सज्ञोपयुक्ता नो दीप अनुक्रम [७१२] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~938~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy