SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||९८|| दीप अनुक्रम [७१२] उत्तराध्य. बृहद्वृत्तिः ॥४६९॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||९८...|| अध्ययनं [२०], Jan Education intimat | कषाय कुशीलचतुर्षु संज्वलनक्रोधादिषु त्रिषु द्वयोरेकस्मिन् वा स्यात्, निर्ग्रन्थोऽकषायः, स चोपशमतः क्षयतो वा, एवं स्नातको, नवरमसौ क्षीणकपाय एव १९ । द्वारं 'लेस' त्ति पुलाकत्रकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु, कषायकुशीलः षट्खपि, निर्ग्रन्थः शुक्ललेश्यायां, नातकस्तस्यामेवातिशुद्धायाम् २० । द्वारं । 'परिणामे य'त्ति पुलाकवकुशप्रतिसेवक कपायकुशीला वर्द्धमाने हीयमानेऽवस्थिते वा परिणामे स्युः, निर्ग्रन्थसातको वर्द्धमानावस्थितपरिणामावेव तत्र च पुलाकादयखयो वर्द्धमाने परिणामे अवस्थिते तु जघन्येनैकं समयं समयानन्तरं कपायकुशीलस्वादिगमनेन मरणेन वा, नवरं पुलाकस्य मरणं नास्ति, उक्तं च- "पुलाके तत्थ णो मरति "ति । उत्कृष्टेनान्तर्मुहूर्त्तम्, एवं हीयमानेऽपि, अवस्थिते तु जघन्यतः समयमुत्कृष्टेन सप्त समयान्, निर्ग्रन्थो जघन्यत उत्कृष्टतश्चान्तर्मुहुर्त वर्द्धमाने परिणामे अवस्थिते तु जघन्येनैकं समयम् उत्कृष्टेनान्तर्मुहूर्त्त तथा चागमः - “णियंठे णं भंते! केवतियं कालं वद्धमाणपरिणामे होजा ?, गोयमा ! जहन्त्रेणं अंतोमुहुर्त्त, उक्कोसेणंपि अंतोमुहुत्तं । केवइयं कालं अट्ठियपरिणामे होजा ?, गोयमा ! जहणणेणं एकं समयं उकोसेणं अंतोमुडुतं "ति । अपरे त्वयमुत्कृष्टतोऽवस्थितपरिणामे सप्त समयानित्याहुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामेऽन्तर्मुहूर्त्तमवस्थितपरिणामे जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टेन देशोनां पूर्वकोटीम् २१ द्वारं 'बंधण'त्ति कर्मबन्धनं, तत्रायुर्वर्जाः सप्त कर्मप्रकृतीः पुलाको वनाति, वकुशप्रतिसेवकौ तु सप्त अष्टौ वा, आयुपोऽपि तयोर्वन्धसम्भवात् कषायकुशीलोऽष्टौ सप्त पड् वाss For PP Use On निर्युक्तिः [४२३-४२५] ~937~ महानि न्थीया० २० ||४६९|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy