________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९],
मूलं [-]/ गाथा ||७५|| नियुक्ति: [४१४...]
(४३)
+%86-%ASA
प्रत
सूत्रांक
||७५||
प्रवज' प्रप्रजितो भव, 'नवरम्' इति केवलं 'पुनः' विशेषणे 'श्रामण्ये' श्रमणभाये 'दुःखं दुःखहेतुः 'निष्प्रतिकमता' कथञ्चिद्रोगोत्पत्तौ चिकित्साऽकरणरूपेति सूत्रार्थः ॥ इत्थं जनकाभ्यामुक्ते
सो वितऽम्मापियरो !, एवमेयं जहाफुडं। परिकम्मं को कुणई, अरन्ने मिगपक्खिणं? ॥ ७६ ॥ एगभूओ की अरन्ने वा, जहा ऊ चरई मिगो । एवं धम्म चरिस्सामि, संजमेण तवेण य ।। ७७ ॥ जया मिगस्स आयको, महारपणमि जापई । अच्छतं रुक्खमूलंमि, को णं ताहे चिगिच्छई ? ॥७८ को वा से ओसह देह को वा से पुच्छई सुहं । को से भत्तं व पाणं वा, आहरित्तु पणामई ॥७९॥ जया य से सुही होइ, तया गच्छा गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य ॥८॥ खाइसा पाणियं पार्ड, वल्लरेहिं सरेहि य । मिग-1 चारियं चरित्ता णं, गच्छई मिगचारियं ॥८१॥ एवं समुट्ठिए भिक्खू, एवमेव अणेगए । मिगचारियं चरित्ता णं, उहुं पक्कमई दिसं १८२॥ जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ । एवं मुणी गोयरियं पविढे, नो हीलए नोवि य खिंसइज्जा ॥८३॥
'स' इति युवराजः 'बिन्ति'त्ति आपत्वाद् ब्रूतेऽम्बापितरौ, यथैतन्निप्रतिकर्मताया दुःखरूपत्वं युवाभ्यामुक्त यथास्फुटमिति प्राग्वत्, परं परिभाव्यतामिदं-परिकर्म रोगोत्पत्ती चिकित्सारूपं कः करोति !, न कश्चिदित्यर्थः, क-अरण्ये, केषां -मृगपक्षिणाम्, अथचैतेऽपि जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः,
दीप अनुक्रम [६८९]]
For PATREPIVanupontv
Parencibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~922~