________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९],
मूलं [-] / गाथा ||४४-७४|| नियुक्ति: [४१४...]
(४३)
प्रत
सूत्रांक
॥४४
-७४||
उत्तराध्य. पठ्यते च-महालया:-महत्यः, 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, मृगापुत्रीवृहद्वृत्तिः
॥ इह च वेदना इति प्रक्रमः ॥ कथं पुनस्तस्यास्तीत्रादिरूपत्वमित्याशङ्कय 'जारिसे' त्यादिना इहत्यवेदनापेक्षया नरक-18
|दुःखवेदनाया अनन्तगुणत्वमाह, वेयणत्तिप्रक्रमाद् दुःखवेदना ॥ न केवलं नरक एव दुःखवेदना मयाऽनुभूता किन्तु ॥४६॥ सर्वाखपि गतिष्विति पुनर्निगमनद्वारेणाह-सवे' त्यादिना, इह च 'असाता' दुःखरूपा निमेषः-अक्षिनिमीलन
तस्यान्तरं-व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि-तत्परिमाणमपि कालमिति शेषः 'यद्' इति यस्मात् 'साता' सुखरूपा नास्ति वेदना, तत्त्वतो वैषयिकसुखमसुखमेव, ईर्ष्याद्यनेकदुःखानुविद्धत्वाद्विपाकदारुणत्वाच ॥सर्वस्य चास्य प्रकरणस्यायमाशयः-य एवमहं निमेषान्तरमात्रमपि कालं न सुखं लब्धवान् स कथं तत्त्वतः सुखो|चितः सुकुमारो वेति शक्यते वक्तुं ?, येन च नरकेष्वत्युष्णशीतादयो महावेदना अनेकशः सोडास्तस्य महाव्रतपालन क्षुदादिसहनं वा कथमिव बाधाविधायि ?, तत्त्वतस्तस्य परमानन्दहेतुत्वात् ,तत्प्रवज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सू-181 त्रावयवार्थः । तत्रैवमुक्त्वोपरते
॥४६शा तं चिंतऽम्मापियरो, छंदेणं पुत्त ! पब्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥ ७ ॥ a 'त' मृगापुत्रं ब्रूतोऽम्बापितरौ छन्दः-अभिप्रायस्तेन खकीयेनेति गम्यते, किमुक्तं भवति ?-यथाऽभिरुचितं पुत्र!
दीप अनुक्रम
[६५८
-६८८]
PHOTREPvataimonth
wrancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~921~