SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१९], मूलं [--] / गाथा ||२४-४३|| नियुक्ति: [४१४...] (४३) प्रत सूत्रांक ||२४-४३|| उत्तराध्य. लाक्षणिकः, अपिशब्दस्य गम्यमानत्वात् 'दन्तशोधनादेरपि' अतितुच्छ स्यास्तामन्यस्य, तथाऽनवद्यैषणीयस्य दत्तस्या- मृगापुत्री पीति गम्यते 'गिण्हणत्ति ग्रहणमिति तृतीयत्रतदुष्करत्वोक्तिः । 'कामभोगरसण्णुण'त्ति कामभोगाः-उक्तरूपा-| बृहद्वृत्तिः या० १९ जास्तेषां रसः-आस्वादः कामभोगरसः यद्वा रसाः-शृङ्गारादयस्ततः कामभोगाश्च रसाच कामभोगरसास्त्रज्ज्ञेन, तदज्ञस्य | ॥४५६॥18 हि तदनवगमात्तद्विषयोऽभिलाप एव न भवेत् तथा च सुकरत्वमपि स्यादित्याशयेनैवमभिधानम् , अनेन चतुर्थ व्रतदुष्करत्वमुक्तम् । परिग्रहः-सत्सु स्वीकारस्तद्विवर्जनं, तथा सर्वे-निरवशेषा ये आरम्भाः-द्रव्योत्पादनव्यापारास्तत्प|रित्यागः, अनेन निराकाहत्यमुक्तं निर्ममत्वं च, गम्यमानत्वाचस्य, सर्वत्र ममेति बुद्धिपरिहारः, अनेन पञ्चमहाव्रत18 दुष्करतोक्ता । संनिधीयते नरकादिष्यनेनात्मेति संनिधिः-घृतादेरचितकालातिक्रमेण स्थापनं स चासी सञ्चयश्च 51 संनिधिसञ्चयः स चैव यजयितव्य इत्येतत्सदुष्करम , अनेन पष्ठत्रतदुष्करत्वमुक्तं, दिवागृहीतदिवाभुक्तादिभङ्गचतुष्ट-13 यरूपत्वात्तस्य । 'छुहे'त्यादिना परीपहाभिधानम् , अत्र च 'दंशमशकवेदना' तद्भक्षणोत्थदुःखानुभवरूपा 'दुःख१ शय्या च' विषमोन्नतत्वादिना दुःखहेतुर्वसतिः, 'ताडना' करादिभिराहननं 'तर्जना' अङ्गुलिभ्रमणभूत्क्षेपादिरूपा वधश्च-लकुटादिप्रहारो बन्धश्च-मयरवन्धादिस्तावेव परीपही वधबन्धपरीपही, 'याचा प्रार्थना चकारोऽनुक्का- ४५६॥ शिंपपरीपहसमुपयार्थः, दुःखशब्दह वहःखमित्यादि प्रत्येक योजनीयः, इह च बन्धताडने वधपरीपहेऽन्तभेवतः, तजेना आक्रोशे, भिक्षाचर्या च याञ्चायां भेदोपादानं च व्युत्पत्त्यर्थमिति भावनीयं, कपोता:-पक्षिविशेषास्त दीप अनुक्रम [६३०-६५७]] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~911~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy