SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||९|| दीप अनुक्रम [६२३] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||९|| अध्ययनं [१९], निर्युक्तिः [४१३...] Jain Education intima 'चः पुनरर्थः 'अम्मापियरं' ति अम्मा (म्या ) पितरौ 'उपागम्य' उपसृत्य 'इदम्' अनन्तरवक्ष्यमाणं वचनम् 'अब्रवीत् ' इत्याह इति सूत्रार्थः ॥ किं तदत्रवीदित्याह आणि मे पंच महत्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु । निव्वणकामो मि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो ! ॥ १० ॥ 'श्रुतानि' आकर्णितानि, अन्यजन्मनीत्यभिप्रायः, 'मे' मया 'पञ्च' इति पञ्चसङ्ख्यानि 'महाव्रतानि' हिंसाविरमणादीनि, तथा नरकेषु 'दुःखं च' असातमिहैव वक्ष्यमाणं 'तिरिक्खजोणिसु'त्ति चशब्दस्याप्रयुज्यमानस्यापि “अहरहर्नयमानो गामश्वं पुरुषं पशुम्" इत्यादाविव गम्यमानत्वात् तिर्यग्योनिषु च सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैतद् देवमनुष्य भावयोः, ततः किमित्याह - 'णिविणकामोमि' त्ति 'निर्विण्णकामः' प्रतिनिवृत्ताभिलाषोऽस्म्यहं कुतः ? - महार्णव इव महार्णवः --- संसारस्तस्माद्, यतश्चैवमतः 'अनुजानीत' अनुमन्यध्वं मामिति शेषः, 'पचइस्सामी'ति प्रत्रजिप्यामि 'अम्मी'ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच मातुराम - त्रणं, यो हि भविष्यद्दुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न दुःखप्रतीकाशेपायभूतां महात्रतात्मिकां प्रत्रज्यां प्रतिपत्स्य इति सूत्रगर्भार्थः ॥ अनुमेवार्थमनुवादतः स्पष्टयितुमाह निर्युक्तिकृत् www.panciranyard मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः For PP Use On ~904~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy