________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१९],
मूलं [--] / गाथा ||५-८|| नियुक्ति: [४०७R-४१३]
(४३)
प्रत
सूत्रांक
||५-८||
उत्तराध्य. अह पिच्छइ रायपहे वोलंत समणसंजयं तत्थ । तवनियमसंजमधरं सुअसागरपारगं धीरं ॥ ११ ॥ बृहद्भुत्तिः
अह देहइ रायसुओ तं समणं अणमिसाइ दिट्रीए । कहि परिसयं रूवं दिटुं मन्ने मए पुर्व ? ॥४१२॥ ॥४५२॥
एवमणुचिंतयंतस्स सन्नीनाणं तहिं समुप्पन्नं । पुत्वभवे सामन्नं मरवि एवं कयं आसि ॥ ४१३ ॥ | गाथासप्तकं स्पष्टमेव, नवरं 'धृतिमान्' चितखास्थ्यवान् वज्रऋषभ'मिति अर्थाद्वऋषभनाराचं संहननं यस्य | X स तथा 'चरमभवधारी' पर्यन्तजन्मवर्ती, तथा 'उण्णंदमाणहियओत्ति, उत्-प्रावल्येन नन्दद्-आनन्दं गच्छत् | हृदयं--मनो यस्य स तथा, प्राकृतत्वाच्छतृविषये शानचू, तथा 'रुन्दान् विस्तीर्णान् 'मार्गान् विपणिमार्गादीन् । गुणैः-ऋजुत्वसमत्वादिभिः समग्राः-परिपूर्णा गुणसमग्रास्तान् , तथा श्रुतसागरपारगं धीरमिति तपोनियमसंयमधरमित्यस्य सूत्रपदस्य हेतुदर्शनद्वारतस्तात्पर्यव्याख्यानम् , अनेनैव च भावभिक्षुत्वमुपदर्शितम् , अत एवान्यस्यैवं (विशेषणायोगाच्छ्रमणसंयतमित्याह, सजिज्ञानं चेह सम्यग्दृशः स्मृतिरूपमतिभेदात्मकमिति गाथासप्तकावयवार्थः ।। कासम्प्रति यदसावुत्पन्नजातिस्मरणः कृतवांस्तदाह
विसएसु अरज्जतो, रजंतो संजमंमि य । अम्मापियरं उवागम्म, इमं वयणमध्यवी ॥९॥. 'चिसएहित्ति सुव्यत्ययाद 'विषयेषु' मनोजशब्दादिषु 'अरजन्' अभिष्वामकुर्वन्, क-'संयमे' उक्तरूपे
दीप अनुक्रम [६१८-६२१]
॥४५२॥
AIMEducatan intimational
For Fun
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~903~