SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१८], मूलं [-] / गाथा ||२०-२१|| नियुक्ति: [४०३...] (४३) प्रत सूत्रांक ||२० सत्तराध्य. ४ निमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनि रष्ट्वा संयतीया तद्विमर्शार्थमिदमुक्तवान् यथा ते 'दृश्यते' अवलोक्यते 'रूपम्' आकृतिः 'प्रसन्नं' विकाररहितं 'ते' तव 'तथा' बृहद्वृत्तिः माध्य. १८ IM तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किं तत् ?-'मनः' चित्तं,न ह्यन्तः कलुषतायां बहिरप्येवं प्रसन्नतासम्भवः, तथा 'कि॥४४॥ नामा' किमभिधानः 'किंगोत्रः' किमन्वयः 'कस्सट्टाए वत्ति कस्मै वा 'अर्थाय' प्रयोजनाय 'माहणेत्ति मा बधी हत्येवरूपं मनो वाक् क्रिया च यस्यासी माहनः, सर्वे धातवः पचादिषु रश्यन्त इति वचनात्पचादित्वादच् , स चै विधः प्रत्रजित एव संभवत्यतः किं वा प्रयोजनमुद्दिश्य प्रत्रजितः, 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे, कान् ?'बुद्धान्' आचार्यादीन् , कथं 'विणीय'त्ति 'विनीतः' विनयवानित्युच्यत इति सूत्रद्वयार्थः ॥ समयमुनिराह संजओ नाम नामेणं, तहा गुत्तेण गोयमो । गद्दभाली ममायरिया, विजाचरणपारगा ॥२२॥ यदुक्तं त्वया-किनामा त्वमिति, तत्र सञ्जयो नाम नाम्ना । यच्चावोचः-किंगोत्रः १ इति, तत्राह-तथा 'गोत्रेण अन्वयेन गोतमः, उभयत्राहमिति गम्यते, शेषप्रश्नत्रयप्रतिवचनमाह-'गर्दभालयः' गर्दभाल्यभिधाना मम 'आचार्याः'। धर्मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या-श्रुतज्ञान तथा चर्यत इति चरण-चारित्रं विद्या च चरणं |च विद्याचरणे तयोः पारगा:-पर्यन्तगामिनो विद्याचरणपारगाः, एवं च बदतोऽयमाशयः-यथा गड़भालिभि-|| धर्माचार्यैजविद्यातान्त्रिवर्तितोऽहं, विद्याचरणपारगत्वाच तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थ माहनोऽस्मि, T+75 ANSAC-AGACACAD -२१|| R1 दीप अनुक्रम [५७९-५८०] ४४शा AIMEducatan intimational For PF मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~883~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy