SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१८], मूलं [-1 / गाथा ||१९...|| नियुक्ति: [३९२-३९४] (४३) उत्तराध्य. प्रत बृहद्धृत्तिः १४३७॥ सूत्रांक ॥१९ -२१|| अथ संवतीयाख्यमष्टादशमध्ययनम् । संयतीया ध्य. १८ उक्तं सप्तदशमध्ययनम् , अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पापवर्जनमुक्तं, तच्च संयतस्यैव, स च भोगर्द्धित्यागत एवेति स एव संजयोदाहरणत इहोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे संजयीयमिति नाम, ततः सञ्जयशब्दनिक्षेपायाह नियुक्तिकृत् निक्खेवो संजइज्जमि चउ०॥ ३९२॥ जाणगसरीरभविए.॥३९३ ॥ संजयनाम गोयं वेयंतो भावसंजओ होइ । तत्तो समुट्रियमिणं अज्झयणं संजइजति ॥ ३९४ ॥ गाथात्रयं व्याख्यातप्राय, नवरं 'णिक्खेवो संजइजमिति निक्षेपः' न्यासः सञ्जयीयाध्ययने अर्थात्सज्जयस्येति । गम्यते । तथा च तृतीयगाथायां 'संजयनाम गोयं यंतो' इत्युक्तं तत' इति सञ्जयादभिधेयभूतात् 'समुस्थितम् ॥४३॥ उत्पन्नम् इदं अध्ययनं सञ्जयीयमिति, तस्माद्धेतोरुच्यत इति गाथात्रयार्थः । इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति | सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुचारणीयं, तवेदम् दीप अनुक्रम [५५७-५५९] INRN For Free मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - १८ "संजयिय" आरभ्यते ~873~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy