________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७],
मूलं [-] / गाथा ||१९|| नियुक्ति : [३९१...]
(४३)
प्रत
मध्ये गण्यते, तया वाऽस्मिन् लोके 'अमृतमित्र' सुरभोज्यमिव 'पूजितः' अभ्यर्हित आराधयति 'दुहतो लोगमिण-3 दति इहलोकपरलोकभेदेन द्विविधं लोकम् ‘इणं ति इममनेन चातिप्रतीततया प्रत्यक्षं निर्दिशतीति, इहलोके च सकललोकपूज्यतया परलोके च सुगत्यवाः, ततः पापवर्जनमेव विधेयमिति भाव इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्ती, वीमीति पूर्ववत् , नया अपि तथैव ॥ इति श्रीशान्याचार्यकृतायामुत्तराध्ययनटीकायां शिष्यहितायां सप्तदशमध्ययनं समासमिति ॥
सूत्रांक
-२१||
॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटी सप्तदशमध्ययनं समाप्तम् ॥
दीप अनुक्रम [५५७-५५९]
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययनं-१७ परिसमाप्तं
~872~