SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१५ -१७|| दीप अनुक्रम [५५३ -५५५] Jan Educator “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १५-१७ || अध्ययनं [१७], गमिकी परिभाषा, तथा चागमः -- "छम्मासऽब्भंतरतो गणा गणं संकर्म करेमाणो " इत्यादि, अत एव च 'दुर्निंन्दायां', ततश्च 'दुः' इति निन्दितं भूतं - भवनमस्येति दुर्भूतः, दुराचारतया निन्द्यो भूत इत्यर्थः, अपरं तथैवेति सूत्रत्र्यार्थः ॥ सम्प्रति वीर्याशिचारविरहतस्तमेवाह- निर्युक्ति: [ ३९१...] सयं गेहं परिचज्ज, परगेहंसि बावरे। निमित्तेण य ववहरई, पावसमणित्ति दुबई ॥ १८ ॥ संनाइपिडं जेमेह, निच्छई सामुदाणियं । गिहिनिसिज्जं च वाहेइ, पावसमणित्ति दुबई ॥ १९ ॥ स्वमेव स्वकं, निजकमित्यर्थः, 'गेहूं' गृहं 'परित्यज्य' परिहत्य प्रत्रज्याङ्गीकरणतः 'परगेहे' अन्यवेश्मनि 'वावरे 'ति व्याप्रियते-पिण्डार्थी सन् गृहिणामासभावं दर्शयन् खतस्तत्कृत्यानि कुरुते, पठ्यते च- 'ववहरे 'ति तत एव हेतोर्व्यवहरति- गृहिनिमित्तं क्रयविक्रयव्यवहारं करोति, 'निमित्तेन च' शुभाशुभसूचकेन 'व्यवहरति' द्रव्यार्जनं करोति, अपरं च पूर्ववत् । अपि च- 'सन्नाय'त्ति खज्ञातयः स्वकीयखजनास्तैर्निजक इति यथेप्सितो यः स्निग्धमधुरादिराहारो दीयते स खज्ञातिपिण्डस्तं 'जेमति' भुङ्क्ते, 'नेच्छति' नाभिलपति समुदानानि - भिक्षास्तेषां समूहः सामुदानिकम्, 'अचित्त हस्तिधेनोष्ठक् ( पा०४-२-४७ ) इति ठक्, बहुगृहसम्बन्धिनं भिक्षासमूहमज्ञातोञ्छमितियावत्, गृहिणां निषद्या- पर्यङ्कतूल्यादिका शय्या तां च 'वाहयति' त्ति सुखशीलतयाऽऽरोहति, शेषं तथैवेति सूत्रद्वयार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरनुक्तरूपदोषासेवनपरिहारयोः फलमाह - For Parent ~870~ wiancibran मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy