SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७], मूलं [-] / गाथा ||४|| नियुक्ति: [३९१..] (४३) प्रत सूत्रांक ||४|| उत्तराध्यतानेव' आचार्यादीन् 'खिंसति' निन्दति वाल' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः॥ पापश्रमबृहद्वृत्तिः । है इत्थं ज्ञानाचारनिरपेक्षं पापश्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाह णा०१७ न आयरियउवज्झायाणं, सम्मं नो पडितप्पई। अप्पडिपूअए थडे, पावसमणित्ति बुचई ॥५॥ l आचार्योपाध्यायानां 'सम्यम्' अवैपरीसेन 'न परितप्यते' न तत्तप्तिं विधत्ते, दर्शनाचारान्तर्गतवात्सल्यविर हितो न तत्कार्येष्वभियोगं विधत्त इति भावः, 'अप्रतिपूजकः' प्रस्तावादहंदादिपु यथोचितप्रतिपत्तिपराङ्मुखः 'स्तब्धः'। द गर्वाध्मातः केनचित्प्रेर्यमाणोऽपि न तद्वचनतः प्रवर्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्रा-४ चारविकलं तमेवाह५. संमद्दमाणे पाणाणि, बीयाणि हरियाणि य । असंजए संजय मन्नमाणे, पावसमणित्ति बुचई ॥६॥ दसंथारं फलगं पीढं, निसिजं पायकवलं । अप्पमज्जियमारुहई, पावसमणित्ति वुचई ॥ ७॥ दवद्वस्स चरई, पमत्ते अ अभिक्षणं । उल्लंघणे अ चंडे अ, पावसमणित्ति बुचई ॥८॥ पडिलेहेइ पमत्तो, अवउज्न पायक- ४३३॥ बलं । पडिलेहाअणाउत्ते, पावसमणित्ति बुच्चई ॥९॥ पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरुं । Gपरिभावए नियं, पावसमणित्ति बुच्चई ॥१०॥ बहुमाई पमुहरी, बढ़े लुढे अणिग्गहे । असंविभागी अचि यत्ते, पावसमणित्ति वुबई ॥११॥ विवायं च उदीरेइ, अधम्मे अत्तपण्हहा । बुग्गहे कलहे रत्ते, पावसमणित्ति। दीप अनुक्रम [५४२] For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~865~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy