SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [४] / गाथा ||--|| नियुक्ति: [३८५...] (४३) प्रत सत्रांक [४] नो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता हवइ से निग्गंथे, तं कहं इति चेदावरियाऽऽह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाइंजाव निज्झाएमाणस्स बंभचेरे संका वा कंखा था वितिगिच्छा वा समुप्पजिज्जा भेयं वा लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिजा, तम्हा खलु निग्गंथे नो इत्थीणं इंदियाई। निज्झाइ॥४॥ नो खीणां 'इन्द्रियाणि' नयननासिकादीनि मनः-चित्तं हरन्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्तीति दर्शनानन्तरमनुचिन्यमानान्याहादयन्तीति मनोरमाणि 'आलोकिता' समन्तादृष्टा 'निाता दर्शनानन्तरमतिशयेन चिन्तयिता, यथा-अहो ! सलवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्वेत्यादि, यद्वा 'आङीषदर्थे' तत 'आलोकिता' ईषद्रष्टा 'निाता' प्रबन्धेन निरीक्षिता भवति यः स निग्रन्थः, अन्यत्प्रतीतमेवेति सूत्रार्थः ॥ पञ्चममाह| नो निग्गंधे इत्थीणं कुडुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूहयस वा रुइयसई वा गीयसई वा हसियसई वा थणियसई वा कंदियसई वा विलवियसदं वा सुणित्ता हवइ से निग्गथे, तं कहं इति चेदायरियाह-इत्थीणं कुडुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा जाब विलवियसई चा सुणमाणस्स दीप अनुक्रम 456- 4 [५१५] - RS* 2 For Fun मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~848~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy