SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [-1 / गाथा ||१०|| नियुक्ति: [३७९...] (४३) 34 हान म प्रत सूत्रांक * ||१०|| उत्तराध्य. त 'गृहिणः' गृहस्था ये 'प्रबजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रबजितेन वा' गृहस्थाव- सभिक्षुकस्थेन सह 'संस्तुताः' परिचिता भवेयुहिणो य इति सम्बन्धः 'तेसिति 'तैः' उभयावस्थयोः परिचितैहिभिः ।। मध्ययनं. बृहद्धृत्तिः इहलौकिकफलार्थ बस्नपात्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥ तथा॥४१॥ सयणासणपाणभोयणे, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ ण पओसई स भिक्खू ॥११॥ ‘शयनासनपानभोजन'मिति शयनादीनि प्रतीतानि विविधम्' अनेकप्रकारं 'खादिमखादिम'मिति खादिम-II पिण्डखजूरादि खादिमम्-एलालबझादि, उभयत्र समाहारः, 'परेसिति 'परेभ्यः' गृहस्थादिभ्यः 'अदईत्ति अददन्यः 'प्रतिषिद्धः कचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः' मुक्तद्रव्यभावग्रन्थो यः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थः । अनेन क्रोधपिण्डपरिहार ४/ उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं प्रासैषणादोपपरिहारमाहजं किंचाहारपाणगं विविहं, खाइमसाइमं परेसिं लहूं। ॥४१८॥ जो तं तिविहेण माणुकंपे, मणवयकायसुसंवुढे जे स भिक्खू ॥ १२॥ 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविधं 'खाइमसाइमति चस्य गम्यमानत्वात् खादि-15 - 4 दीप अनुक्रम [५०४] For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~835~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy