SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [-]/गाथा ||४|| नियुक्ति: [३७९...] (४३) उत्तराध्य. बृद्धृत्तिः कद सभिक्षुकमध्ययनं. ॥४१५॥ प्रत सूत्रांक ||४|| अमना न संप्रहृष्टः असंप्रष्ट:-आक्रोशादिषु न प्रहर्षवान्, यथा कश्चिदाह-"कश्चित् पुमान् क्षिपति मां परिरूक्षवाक्यैः, श्रीमत्क्षमाभरणमेत्य मुदं ब्रजामि" इत्यादि, प्रकृतोपसंहारमाह-यः कृत्वम्' उत्कृष्टादिभेदतः समस्तमाक्रोशवधम् 'अध्याते' सहते समतयेति गम्यते, स भिक्षुरिति सूत्रार्थः ॥ किंच पंतं सयणासणं भइत्ता, सीउपहं विविहं च दंसमसगं। अव्वग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥४॥ 'प्रान्तम्' अवमं शयनं च-संस्तारकादि आसनं च-पीठकादि शयनासनम् उपलक्षणत्वादोजनाच्छादनादि च 'भुक्त्या' सेवित्वा शीतं चोष्णं च शीतोष्णम्-उक्तरूपं, चस्य गम्यमानत्वात्तच सेवित्वा 'विविधं च नानाप्रकारं| दंशाश्च मशकाश्च दंशमशकं प्राग् व्याख्यातमेव प्राप्येति शेषो, मत्कुणाद्युपलक्षणं चैतत् , अव्यग्रमना असंप्रष्टो यः कृत्स्नमध्यास्ते स भिक्षुरिति प्राग्वत् । इह च प्रान्तं शयनासनं भुक्त्येति अतिसात्त्विकतादर्शनार्थ, प्रान्तशयना|दितायां हि मुदुःसहाः शीतादयः, अनेन शीतोष्णदंशमशकपरीषहसहनमुक्तमिति सूत्रार्थः ॥ अपरं च नो सक्कियमिच्छई न पूअं, नोवि य बंदणगं कुओ पसंस।। से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ 'नो' निषेधे 'सत्कृतं' सत्कारमभ्युत्थानानुगमादिरूपम् इच्छति' अभिलपति, प्राकृतत्वाथ सूत्रे दीघनिर्देशः, दीप अनुक्रम [४९८] ॥४१५॥ JIREairatannel For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~829~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy