SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [-]/ गाथा ||३|| नियुक्ति: [३७९...] (४३) प्रत सूत्रांक ||३|| पश्यतीत्येवंशीलः सर्वदशी, यदिया सर्व दशति-भक्षयतीत्येवंशीलः सर्वदंशी, उक्तं हि-“पडिग्गह संलिहिताण, टू लेवमायाएँ संजए । दुग्गंधं वा सुगंधं वा, सर्व मुंजे ण छड्डए ॥१॥" अत एव यः कसिंश्चित्सचित्तादिवस्तुनि न मूछितः-प्रतिबद्धः, एतेन परिग्रहे निवृत्तेरभिधानमप्रतिवद्धश्च कथमदत्तमाददीत ? इत्यदत्तादाननिवृत्तेश्च, तथा च काय एवं मूलगुणान्वितः स भिक्षुरित्युक्तं भवतीति सूत्रार्थः ॥ अन्यच अकोसवहं विदित्तु धीरे, मुणी चरे लाहे निचमायगुत्ते। _ अब्बग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ॥३॥ आक्रोशनमाक्रोश:-असभ्यालापो वधो-घातस्ताडनं वा, अनयोः समाहारद्वन्द्वे आक्रोशवधं तद्विदित्वा खकृतकर्मफलमेतदिति मत्वा 'धीरः' अक्षोभ्यः सम्यक् सोढेतियावत् 'मुनिः' यतिः 'चरेत्' पर्यटेद् अनियतविहारतयेति गम्यते, ततश्चानेनाक्रोशवधचर्यापरीषहसहनमुक्तं, 'लाढे'त्ति प्राग्वत् , 'नित्यम्' इति सदा 'आत्मा' शरीरम् , आत्मशब्दस्य शरीरवचनस्यापि दर्शनात्, उक्तं हि-"धर्मधृत्यनिधीन्द्वकत्वक्तत्त्वखार्थदेहिषु । शीलानिलमनोयत्नेकवीर्येष्वात्मनः स्मृतिः ॥१॥” इति, तेन गुप्त आत्मगुप्तो-न यतस्ततः करणचरणादिविक्षेपकृत् , यद्वा गुप्तोरक्षितोऽसंयमस्थानेभ्य आत्मा येन स तथा, अव्ययम्-अनाकुलमसमक्षसचिन्तोपरमतो मनः-चित्तमस्येत्यव्य १ पतहहं संलिख्य लेपमात्रया संयतः । दुर्गन्धि वा सुगन्धं वा सर्व भुङ्क्ते न त्यजति ॥ १ ॥ दीप अनुक्रम [४९७] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~828~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy