SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [--] / गाथा ||३७-४०|| नियुक्ति : [३७३...] (४३) । प्रत सूत्रांक ||३७-४०|| त्यक्त्वा 'त्वम्' एकाक्येव मरिष्यसि, न किञ्चिदन्यत्त्वया सह यास्थतीत्यभिप्रायः। तथा 'एको हुत्ति एक एव अद्वितीयः 'धर्म एव' सम्यग्दर्शनादिरूपः 'नरदेव !' नृप ! 'त्राणं' शरणमापत्परिरक्षणे क्षमं न विद्यते' नास्ति | 'अन्य' अपरम् 'इहेहे ति वीप्साभिधानं सम्भ्रमख्यापनार्थ, 'किञ्चिदिति खजनधनादिकं,यदिया इहेति लोके 'इहे'त्यस्सिन मृत्यौ धर्म एवैकखाणं, मुक्तिहेतुत्वेन, नान्यत्किञ्चित् , ततः स एवानुष्ठेय इति भाव, इति सूत्रचतुष्टयाथैः। यतश्च धर्मारते नान्यत्राणमतः नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं । अकिंचणा उजुकडा निरामिसा, परिग्गहारंभनियत्तऽदोसा ॥४१॥ दवग्गिणा जहा रण्णे, इज्झमाणेसु जंतुसुं। अन्ने सत्ता पमोयंति, रागहोसवसं गया ॥ ४२॥ एवमेव वयं मूढा, कामभोगसुमुच्छिया । डज्झमाणं न बुज्झामो, रागहोसग्गिणा जगं ॥ ४३ ॥ भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोअमाणा गच्छति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फंदंति, मम हत्थजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ ४५ ॥ सामिसं कुललं दिस्सा, वज्झमाणं निरामिसं । आमिसं सबमुज्झित्ता, विहरिस्सामो निरामिसा ।। गिडोवमे य मचा णे, कामे संसारवडणे । उरगो सुवण्णपासिब्व, संकमाणो तणुं चरे ॥४७॥ दीप अनुक्रम [४७८-४८१] For मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~816~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy