SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-1 / गाथा ||१७|| नियुक्ति: [३७३...] (४३) इषुकारीब मध्ययनं. प्रत सूत्रांक ||१७|| उत्तराध्य. धणेण किं धम्मधुराहिगारे, सयणेण या कामगुणेहिं चेव । बृहद्वृत्तिः समणा भविस्सामु गुणोहधारी, बहिं विहारा अभिगम्म भिक्खं ॥ १७॥ 'धनेन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्विकैरुह्यमानतया धूरिव धूधर्मधुरा तदधिकारे॥४०१॥ तत्प्रस्तावे खजनेन या कामगुणैश्चैव ?, तथा च वेदेऽप्युक्त-"न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशु"रित्यादि, ततः 'श्रमणी' तपखिनौ भविष्यावः, गुणोघं-सम्यग्दर्शनादिगुणसमूहं धारयत इत्येवंशीली गुणौषधारिणी बहि:ग्रामनगरादिभ्यो वहिवर्तित्वाद् द्रव्यतो भावतश्च कचिदप्रतिबद्धत्वाद् विहारः-विहरणं ययोस्तो बहिबिहारी अप्रतिबद्धविहारावितियावत् 'अभिगम्य' आश्रित्य 'भिक्षा' शुद्धोछां तामेवाहारयन्ताविति भाव इति सूत्रार्थः॥ आत्मा-2 स्तित्वमूलत्वात्सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः जहा य अग्गी अरणीऽसंतो, खीरे घयं तिल्लमहा तिलेसु। एमेव जाया सरीरंमि सत्ता, संमुच्छई नासह नावचिट्टे ॥ १८ ॥ 'यथे' त्यौपम्ये चशब्दोऽवधारणे, यथैव 'अग्निः' वैधानरः 'अरणिउ'त्ति अरणितः-अग्निमन्धनकाया 'असन् अविद्यमान एव संमूर्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव 'हे जातो' पुत्रौ ! 'सरीरंसि'त्ति शरीरे काये हासत्त्वाः' प्राणिनः 'समुच्छंति'त्ति संमूर्छन्ति, पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते, तथा चाहुः दीप अनुक्रम [४५८] ॥४०१॥ For ParaTREPWAauonly FArrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~801~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy