SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-], नियुक्ति: [-] (४३) CGS - प्रत - सूत्रांक [-] - उत्तराध्य. विनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति च-श्लेषयति तदेव शिष्यप्रशिष्यपरम्प-12 बृहद्वृत्तिः कारायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रवन्धप्रतिष्ठिर्ति लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्य प्रशिष्यादयः शास्त्रमस्मिन्निति मङ्गलम् , आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्येन प्रसिद्धत्वात् , उक्तं ॥२॥ हि-तं मंगलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्थस्साविग्घपारगमणाय निद्दिढे ॥१॥ तस्सेव उ |थिजत्थं मज्झिमयं अंतिमं च तस्सेव । अबोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥ २॥" तच नामादिचतुर्भेद, तत्र मझलमिति नामैव नाममङ्गलं, स्थापनामङ्गलं मालाकारः, मकलानि च दर्पणादीनि, यथोक्तम्-“दप्पणहै भद्दासण वद्धमाण वरकलसमच्छसिरिवच्छा । सोच्छिय नंदावत्ता लिहिया अट्टह मंगलगा॥१॥" इति, द्रव्यमा वमङ्गले त्यावश्यकभाष्यानुसारतोऽवबोद्धव्ये । तत्र चेह भावमङ्गलेनाधिकारः, तय कृतमेव, नन्दिरूपत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच सकलानुयोगस्य, अपवादत उत्क्रमेणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा विष्पमुकरस अणगारस्स' त्ति अणगारग्रहणं, मध्यमङ्गलं, 'कंपिले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम् , अन्त्य १ दन्मङ्गलमादौ मध्ये पर्वन्ते च शास्त्रस्य । प्रथमं शास्त्रस्याविनपारगमनाय निर्दिष्टम् ॥१॥ तस्यैव तु स्थैर्याय मध्यममन्तिमं च तस्वैष । अव्यवच्छित्तिनिमितं शिष्यपशिष्यादिवशे ॥२॥ २ दर्पर्ण भद्रासनं वर्धमानो वरकलशो मरमः श्रीवत्सः । स्खसिको नन्द्या-12 वत्तों लिखितान्यष्टाष्ट मगलानि ॥१॥ दीप अनुक्रम - - मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy