SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३५|| दीप अनुक्रम [४४१] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || ३५...|| अध्ययनं [१४], Education intemational बुग्गांहिज्जंति-जहा एए पञ्चइयगा दिवरूवाई घेतुं मारंति, पच्छा तेसिं मंसं खायंति, मा तुम्भे कयाई एएसिं | अलियस्सह । अन्नया ते तम्मि गामे रमता वाहिं निग्गया, इओ य अद्धाणपडिवण्णा साहू आगच्छति, ततो ते दारगा साहू दहूण भयभीया पलायंता एगम्मि वडपायचे आरूडा, साहूणो समावतीए गहियभत्तपाणा तम्मि चैव वडपायवहिडे ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पयत्ता, ते वडारूढा पासंति साभावियं भत्तपाणं, नत्थि मंसंति तओ चिंतिउं पयत्ता- कत्थ अम्हेहिं एयारिसाणि रूपाणि दिवपुवाणित्ति ?, जाई संभरिया, संबुद्धा, साहुणो | वंदिउं गया अम्मापि समीचं, मायावित्तं संबोहिऊण सह मायावित्ते पञ्चया, देवी संबुद्धा, देवीए राया संबोहिओ, १ व्युद्वाह्येते यथैते प्रत्रजितका दिव्यरूपाणि गृहीत्वा मारयन्ति, पश्चात् तेषां मांसं खादन्ति, (तत्) मा यूयं कदाचित् एतेषामाश्रयत। | अन्यदा ते तस्मिन् प्रामे रममाणी बहिर्निर्गतो, इतञ्चाध्वप्रतिपन्नाः साधव आगच्छन्ति, ततस्तौ दारकौ साधून दृष्ट्वा भयभीतौ पलायमानी एकस्मिन् वटवृक्षे आरूढी, साधवो भवितव्यतया गृहीतभक्तपानास्तस्मिन्नेव बटपादपेऽधस्तात् स्थिताः, मुहूर्त्त च विश्रम्य भोक्तुं प्रवृत्ताः, तौ वटारूडौ पश्यतः स्वाभाविक भक्तपानं नास्ति मांसमिति ततश्चिन्तितुं प्रवृत्तौ - कावाभ्यामीदृशानि रूपाणि दृष्टपूर्वाणीति ?, जातिः स्मृता, संबुद्धौ साधून वन्दित्वा गतौ मातापितृसकाशं मातरपितरं संबोध्य सह मातापितराभ्यां प्रब्रजितौ, देवी संबुद्धा, देव्या राजा संबोधितः, तावपि प्रत्रजितौ, एवं ते पडपि केवलज्ञानं प्राप्य निर्वाणमुपगता इति । For Para Prata Use Only निर्युक्तिः [३६३-३७३] ~790~ janibrary or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy