SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-] / गाथा ||३५...|| नियुक्ति: [३६३-३७३] (४३) उत्तराध्य. बृहद्वृत्तिः ॥३९५॥ १४ प्रत सूत्रांक ||३५|| RECRSC अवचनिमित्तं, उवायणए देवयाणि पुच्छइ नेमित्तिए । ते दोऽवि पुवभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउ इधुकारीयजधा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, तओ समणरूवं काऊण उवगया भिगुसमीयं, भिगुणा " मध्ययनं. सभारिएण बंदिया, सुहासणत्था य धम्म कहेंति, तेहिं दोहिवि सावगवयाणि गहियाणि, पुरोहिएण भण्णति-2 भगवं! अम्हं अवचं होजत्ति ?, साहूहिं भण्णति-भविस्संति दुवेऽवि दारगा, ते य डहरगा चेव पवइस्संति, तेसिं| तुम्भेहिं वाघाओ ण कायद्यो पद्ययंताणं, ते सुबहुं जणं संघोहिस्संतित्ति भणिऊण पडिगया देवा, णातिचिरेण चइऊण य तस्स पुरोहियस्स भारियाए वासिट्ठीए दुये उदरे पञ्चायाया, ततो पुरोहितो सभारितो नगरविणिग्गतो पर्चतगामे ठितो, तत्थेय सा माहिणी पसूया, दारगा जाया, तओ मा पचइस्संतित्ति काउं माया वित्तेहि १ अपत्यनिमित्तं, उपयाचयति देवताः पृच्छति नैमित्तिकान् । ती द्वावपि पूर्वभवगोपी देवभवे वर्तमानौ अवधिना ज्ञात्वा यथा आवा४|मेतस्य भूगोः पुरोहितस्य पुत्री भविष्यावः, ततः श्रमणरूपं कृत्बोपगती भृगुसमीपं, भृगुना सभार्येण वन्दिती, सुखासनस्थी च धर्म कथ-|| यतः, वाभ्यां द्वाभ्यामपि श्रावकत्रतानि गृहीतानि, पुरोहितेन भण्यते-भगवन् ! आवयोरपत्र भविष्यतीति?, साधुभ्यां भण्वते-भविष्यतो द्वावपि दारकी, सौ च बालकायेव प्रजिष्यतः, तयोर्युवाभ्यां व्याघातो न कर्तव्यः प्रव्रजतोः, तो सुबहुं जनं संबोधयिष्यत इति ||॥३९५|| | भणिवा प्रतिगतौ देवी, नातिचिरेण च्युत्वा च तस्यैव पुरोहितस्य भार्याया वाशिष्ठया द्वौ उदरे प्रत्यायाती, ततः पुरोहितः सभार्यो नगरवि-12 निर्गतः प्रान्तमामे स्थितः, तत्रैव सा ब्राह्मणी प्रसूता, दारको जाती, ततो मा प्रत्राजिष्टामितिकृत्या मातापितृभ्यां C दीप अनुक्रम [४४१] NI For anwrrencibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~789~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy