________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [-]/ गाथा ||२८-२९|| नियुक्ति: [३५५...]
(४३)
4% A
तीयाध्य.
प्रत
सूत्रांक
||२४
-२५||
उत्तराध्य. जानामि योऽत्र सारो-यदिह मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमानत्वात् , यच मे त्वं साधयसि, चित्रसंभू.
शेषं प्राग्वदिति सूत्रार्थः ।। किञ्चबृहद्वृत्तिः
हथिणपुरंमि चित्ता! दहणं नरवई महिड्डियं । कामभोगेसु गिद्धेणं नियाणमसुभं कई ॥२८॥ ॥३९॥
तस्स मे अप्पडिकंतस्स, इमं एयारिसं फलं । जाणमाणोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥२९॥ हस्तिनागपुरे 'चित्ता' इति आकारोऽलाक्षणिकः, हे 'चित्र !' चित्रनामन् सुने ! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्त्तिनं 'महर्द्धिक' सातिशयसम्पदं 'कामभोगेषु' उक्तरूपेषु 'गृद्धेन' अभिकाङ्क्षावता 'निदान' जन्मान्तरे |भोगाशंसात्मकम् ‘अशुभ अशुभानुबन्धि 'कृतं निवर्त्तितमिति ॥ कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तः स्यादत आह'तस्स'त्ति सुब्व्यत्ययेन तस्मात् निदानात् 'मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमा
नेऽपि न मचेतसः प्रत्यावृत्तिरभूदिति, 'इदमेतादृशम्' अनन्तरवक्ष्यमाणरूपं 'फलं' काय, यत् कीरगिलाह-'जाणमादणोऽविपत्ति प्राकृतत्वात् 'जाननपि' अवबुध्यमानोऽपि यदहं 'धर्म' श्रुतधर्मादिकं कामभोगेषु मूर्छितः-गृद्धा, तदेत-X॥३९०॥
कामभोगेपु मूछेनं मम निदानकर्मणः फलम् , अन्यथा हि 'ज्ञानस्य फलं विरति'रिति कथं न जानतोऽपि धमोनुष्ठानावाप्तिः स्यादिति भाव इति सूत्रद्वयार्थः ॥ पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह
दीप अनुक्रम [४३०-४३१]
SADAGA
wrancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~779~