SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१३], मूलं [--]/ गाथा ||१०-१२|| नियुक्ति: [३५५...] (४३) प्रत १३ सूत्रांक -१२|| उत्तराध्य. इति ख्यापितं भवति । केत्याह-नराणां-पुरुषाणां सद्यः-समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितुमाह-'या' चित्र गाथां 'भिक्षयः' मुनयः शीलं-चारित्रं तदेव गुणः, यद्वा गुणः पृथगेय ज्ञानं, ततः शीलगुणेन शीलगुणाभ्यांतीयाध्य. बृहद्वृत्तिः वा-चारित्रज्ञानाभ्यामुपेताः-युक्ताः शीलगुणोपेताः 'इह' अस्मिन् जगति 'अअयंते'त्ति अर्जयन्ति पठनश्रवणत॥३८५४ दानुष्ठानादिभिरावर्जयन्ति । यद्वा 'जं भिक्खुणों' इत्यत्र श्रुत्वेति शेपः, ततो यां श्रुत्वा 'जयंत'त्ति 'इह' अस्मिन् | जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकर्णिता, ततः 'श्रमणः' तपखी अस्मि अहं जातो, न तु दुःखदग्धत्वादिति भावः, पठ्यते च-'सुमणो'त्ति सुमनाः शोभनमना इति सूत्रत्रयार्थः ॥ इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्खसमृद्धया निमन्त्रयितुमाह उच्चोभए महुकक्के य यंभे, पवेइया आवसहा य रम्मा । इमं गिहं वित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥१३॥ नहेहि गीएहि य वाइएहिं, नारीजणाहिं परिवारयंतो। मुंजाहि भोगाई इमाई भिक्खू, मम रोअई. पवजा हु दुक्ख ॥१४॥ उच्चोदयो मधुः कर्कः, चशब्दान्मध्यो ब्रह्मा च पञ्च प्रधानाः प्रासादाः प्रवेदिताः, मम वर्द्धकिपुरःसरैः सुरैरुप-12 नीता इत्यर्थः, 'आवसथाच' शेषभवनप्रकारा 'रम्याः' रमणीयाः, पाठान्तरतश्च आवसथाः अतिरम्याः-मुरम्या ॥३८५॥ दीप अनुक्रम [४१६-४१८] For ParaTRERNamunony मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~769~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy