SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३], मूलं [-] /गाथा ||१|| नियुक्ति : [३३५...] (४३) १३ प्रत सुत्राक उत्तराध्य. मानाच्युत्येति शेषः, इति सूत्राक्षरार्थः ॥ भावार्थस्त्वयम्-स हि ब्रह्मदत्तः पूर्वजन्मनि वाराणस्था संभूतनामा चण्डाल-चित्रसंभू चित्रश्च तज्ज्येष्ठ आसीत् , तत्र च नमुचिनामा ब्राह्मणो ममान्तःपुरमपधर्षितमनेनेत्युत्पन्नकोपेन राज्ञा समर्पितो बृहद्वृत्तिः मारणनिमित्तं मातङ्गाधिपस्य तत्पितुः, उक्तश्चायमेतेन-यदि मत्सुती सकलकलाकलापकुशलौ विधत्से ततोऽस्ति में ॥३७॥ ते जीवितमन्यथा नेति, प्रारब्धं च तदर्थनाऽनेन तह एवातिगुप्तस्थानस्थितेन तदध्यापन, ग्राहितौ तौ व्याक रणवीणापुरःसराः सकला अपि कलाः, अन्यदा च शुश्रूषापरायां तन्मातरि मोहोदयादयमुपपतित्वमाजगाम, ज्ञातस्तजनकेन, इष्टश्च मारयितुं, ज्ञातं तत्ताभ्यां, ज्ञापितं चास्मै, उपाध्यायोऽयमावयोस्ततो मा भूदस्यापदिति, तदव गमाच पलायितोऽसौ ततः स्थानात्, प्रासो हस्तिनागपुरं, कृतः सनत्कुमारचक्रवर्त्तिना मन्त्री । इतश्च ती चित्रदिसंभूतौ सातिशयगीतकलाक्षिसतरुणीजनात्यासक्तिहेतुतया त्याजितस्पृश्यास्पृश्य विभागौ जनेन राज्ञे निवेदिती, यथा-3 ८ विनाशितं नगरमाभ्यां, निषिद्धस्तेन नगरस्थान्तस्तत्प्रचारः, कदाचिच तावतिकुतूहलतया कौमुदीमहषिलोकनार्थमागतो, दृष्टौ जनेन, कदर्थितावत्यर्थ, प्रवत्रजतुश्च तत एवोत्पन्नवैराग्यौ, जातौ विकृष्टतपोनिष्टप्तदेही, प्राप्साश्चाभ्यां तेजोलेश्यादिलब्धयः, समापत्तितश्च गतौ हस्तिनागपुरं,प्रविष्टो मासक्षपणपारण के तत्र भिक्षा) संभूतयतिः, दृष्टव नमु] 31॥३७६॥ चिना, जातोऽस्य चेतसि दुरध्यवसायो-मदुश्चरितमयं प्रकाशयिष्यतीति, निर्भत्सितो-धिग मुण्ड चाण्डाल ! क नगर-४ स्वान्तःप्रविष्टोऽसि ? इत्यादिनिष्ठरवचोभिः, प्रहत इष्टकोपलश कलादिभिस्तत्परिजनेन, तदनु च समस्तलोकेन, दीप अनुक्रम [४०७] AIMEducatonintamational For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 751~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy