________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||१५|| नियुक्ति : [३२७...]
(४३)
प्रत सूत्रांक ||१५||
क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ।। कदाचित्ते वदेयुः-वेदविद्याविदो वयमत एव च नाखणजातय- उत्तराध्य.
हरिकेशीतत्कथं जातिविद्याविहीना इत्युक्तवानसीत्साहबृहद्वृत्तिः तुन्भित्थ भो! भारहरा गिराणं, अटुं न याणाह अहिज वेए।
यमध्यय. ॥३६॥ उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥१५॥
नम्. १२ यूयमत्रेति-लोके 'भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां ?-'गिरी'ादा वाचा,प्रक्रमादिसम्बन्धिनीनाम् , इह च भारस्तासां भूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम्अभिधेयं न जानीथ-नावबुध्यध्वे 1, 'अहिज'त्ति अपेर्गम्यमानत्वादधीत्यापि वेदान् ऋग्वेदादीन् , तथाहि-आत्मा वा रेज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" तथा "कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविणमन्विच्छमानाः, अथापरं कर्मभ्योऽमृतत्वमानशुः,-परेण नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति । वेदाहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमेति ॥ १ ॥ नान्यः पन्थाः अयनाये' त्यादिवचनानां यद्यर्थवेत्तारः स्युस्तत्किमित्थं
यागादि कुर्वीरन् ?, ततस्तत्त्वतो वेदविद्याविदो भवन्तो न भवन्ति, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ।। दकानि तहि भवदभिप्रायेण क्षेत्राणीत्याह-उचावयाईति उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति-भिक्षानिमित्त पापयटान्त गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः,त एव परमार्थतो वेदार्थ विदन्ति, तत्रापि
दीप अनुक्रम [३७४]
भक्षानिमित्तं/*/॥३६॥
AIMEducatan intammational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~723~