________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||७|| नियुक्ति: [३२७...]
(४३)
उत्तराध्य. बृहद्वृत्तिः ॥३५९॥
प्रत सूत्रांक
||७||
वर्त्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति । हरिकेशीसूत्रार्थः ॥ एवमधिक्षिप्तेऽपि तस्मिन् मुनी प्रशमपरतया किश्चिदप्यजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यद-|
यमध्ययचेष्टत तदाहजक्खो तहिं तिदुपरुक्खवासी, अणुकंपओ तस्स महामुणिरस ।
नम्.१२ पच्छायइत्ता नियगं सरीरं, इमाई वयणाई उदाहरित्था ॥ ८॥ KI यक्षो-व्यन्तरविशेषः, तस्मिन् अबसर इति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदाया-तस्स तिदुगवणस्स मज्झे महंतो तिंदुगरुक्खो, तहि सो वसति, तस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति । 'अणुकपउत्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पक:-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-'तस्य' हरिकेशवलस्य 'महामुनेः' प्रशस्थतपखिनः 'प्रच्छाध' प्रकर्षणावृत्य निजकम्-आत्मीयं शरीरं, कोऽभिप्रायः -तपखिशरीर एवाविश्य स्वयमनुपलक्ष्यः सन्निमानि-वक्ष्यमाणानि 'वचनानि' वांसि 'उदाहरित्य'त्ति उदाहार्षीदुदातवानित्यर्थः, इति सूत्रार्थः ।। कानि पुनस्तानि !, इत्याह
समणो अहं संजउ भयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओमि ॥९॥
दीप अनुक्रम [३६६]
॥३५९।।
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~717~