________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११],
मूलं [-] / गाथा ||२०|| नियुक्ति: [३१७]
(४३)
प्रत सूत्रांक ||२०||
नयः प्रतिभादिगुणोदप्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ अपरं च
जहा से वासुदेवे, संखचक्रगदाधरे । अप्पडिहयवले जोहे, एवं भवह बहुस्सुए ॥२१॥ - व्याख्या-यथा स 'वासुदेवः विष्णुः, शङ्खश्च-पाञ्चजन्यः चक्रं च-सुदर्शनं गदा च-कौमोदकी शङ्खचक्रगदास्ताधारयति-वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम्-अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्वेत्यप्रतिहतबलः, किमुक्त भवति -एक सहजसामर्थ्यवानन्यच तथाविधायोधान्वित इति, युध्यतीति योधः-सुभटो भवति, एवं भवति बहुश्रुतः, सोऽपि ोकं खाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपेत इति, योध इव योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः ॥ अपरं| जहा से चाउरते, चक्कवट्टी महिहिए । चोदसरयणाहिवई, एवं हवइ बहुस्सुए ॥२२॥ | व्याख्या-यथा स चतसृष्यपि दिक्ष्वन्तः-पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः खसम्बन्धितयाऽस्पेति चतुरन्तः, चतुर्भिर्वा-हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधिपः, महती ऋद्धिः-समृद्धिरस्येति महर्द्धिकः-दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-सेणावइ गाहावइ पुरोहिय गय तुरंग बहुइग इत्थी । चकं छत्तं चम्म मणि कागिणी खग्ग दंडो य ॥१॥
१ सेनापतिः गाथापतिः पुरोहितो गजस्तरको वर्धकिः ली। चक्र छत्रं चर्म मणिः काकिणी खदो दण्डश्च ॥ १॥
दीप
अनुक्रम [३४७]
ALSO RESEARC
JanEaicatonind
For
F
un
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~698~