SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||१८|| नियुक्ति: [३१७] (४३) बहुश्रुतपू बृहद्धृत्तिः जाध्ययन प्रत सूत्रांक ||१८|| उत्तराध्य.सिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभितः पटिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्वहुभिरपि न प्रतिहन्तुं शक्यत इति सूत्रार्थः ।। अन्यथ | जहा से तिक्खसिंगे, जापखंधे विरायइ । वसभे जूहाहिवती, एवं भवति बहुस्सुए ॥ १९॥ ॥३४९॥ व्याख्या-यथा स तीक्ष्णे-निशिताने शुक्ने-विपाणे यस्य स तथा, जातः-अत्यन्तोपचितीभूतः स्कन्धः-प्रतीत एवास्येति जातस्कन्धः, समस्तासोपानोपचितत्वोपलक्षणं चैतत् , तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, 'विराजते' विशेषेण राजते-शोभते 'वृषभः' प्रतीतो, यूथस्य-गवां समूहस्याधिपतिः-खामी यथाधिपतिः सन् , एवं भवति । बहुश्रुतः, सोऽपि हि परपक्षभेत्तृतया तीक्ष्णाभ्यां खशाखपरशास्त्राभ्यां शृङ्गाभ्यामियोपलक्षितः गच्छगुरुकार्यधुरा धरणधीरेयतया च जातस्कन्ध इव जातस्कन्धः, अत एव च यूथस्य-साध्वादिसमूहस्याधिपतिः-आचार्यपदवीं| दगतः सन् विराजते इति सूत्रार्थः ॥ अन्यच्च जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं भवइ बहस्सुए ॥ २०॥ व्याख्या-यथा स तीक्ष्णा:-निशिता दंष्ट्राः-प्रतीता एव यस्य स तीक्ष्णदंष्ट्रः, 'उदनः उत्कट उदग्रवयःस्थितत्वेन वा उदग्रः, अत एव 'दुप्पहंसए'त्ति दुष्प्रधर्ष एव दुष्प्रधर्षक:-अन्यैर्दुरभिभवः 'सिंह' केशरी 'मृगाणाम् ' आरण्यप्राणिनां 'प्रवरः प्रधानो भवति, एवं भवति बहुश्रुतः, अयमपि हि परपक्षभेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमादि HERA दीप अनुक्रम ॥३४९॥ [३४५] For PHOTREPiwanipontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 697~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy