________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११],
मूलं [-] / गाथा ||१५|| नियुक्ति: [३१७]
(४३)
बहुश्रुतपू
प्रत सूत्रांक ||१५||
उत्तराध्यन्ते, अन्यत्र त्वन्यथाभूतभाजनस्थपयोवदन्यथाऽपि स्युः, वृद्धास्तु व्याचक्षते-'यथे' त्यौपम्ये, 'संखमि' संखभायणे
पर्य' खीरं 'निहितं' ठवितं न्यस्तमित्यर्थः, दुहतो' उभयतो संखो खीरं च, अहवा ठवंतओखीरं च, संखेण परिस्सवबृहद्वृत्तिः
" ति ण य अंबीभवति, 'विरायति' सोभति, 'एव'मुपसंहारे अणुमाणे वा 'बहुसुओ' सुत्तत्थविसारतो, जानक इत्यर्थः, ॥३४॥ 'तस्स' एवं भिक्खुभायणे दितस्स धम्मो भवति कित्ती जसो तथा सुयमाराधियं भवति, अपत्ते दिंतस्स असुयमेव
भवति, अहवा इहलोए परलोए य सोहइ पत्तदाई, अहवा एवंगुणजाइए भिक्खू बहुस्सुए भवति, धम्मो कित्ती जसो य हबइ, सुयं से (सुयमाराहियं) हवइ, अहवा इहलोए परलोए य विरायइ, अहवा सीलेण य सुएण य" इति सूत्रार्थः ॥ पुनर्बहुश्रुतस्तवमाह- ..
जहा से कंबोयाणं, आइन्ने कंथए सिया । आसे जवेण पवरे, एवं हवइ बहस्सए॥१६॥ ___ व्याख्या-'यथा' येन प्रकारेण 'स' इति प्रतीतः 'काम्बोजानां कम्बोजदेशोद्भवानां प्रक्रमादश्वानां, निर्धारणे षष्ठी, 'आकीर्णः' व्याप्तः, शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽयो, यः किल दृपच्छकलभृतकुतुपनिपतनध्वनेने सनस्पति, 'स्यात्' भवेत् 'अश्वः' तुरङ्गमः 'जवेन वेगेन 'प्रवरः' प्रधानः 'एवम्' इत्युपनये तत ईरशो भवति बहुश्रुतः, जिनधर्मप्रपन्ना हि वतिनः काम्बोजा इवाश्थेषु जातिजयादिभिर्गरम्यधार्मिकापेक्षया श्रुतशीलादिभिवेरा एव, अयं त्वाकीर्णकन्यकाश्ववत् तेष्वपि प्रवर इति सूत्रार्थः ॥ १६ ॥ किश्व
दीप अनुक्रम [३४२]
HAG
३४८॥
Sc
AIMEducatonintimational
For Fun
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~695~