SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१|| अध्ययनं [१], मिति विशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वख्यापनार्थ भावे च भवति द्विविध इति भिन्नवाक्यताऽभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः ॥ ४७ ॥ अत्र क्षेत्रका | लगतयोरा देशानादेशयो रल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्पुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आहओदइअ ओवसमिए खइए य तहा खओवसमिए य । परिणाम सन्निवाए छविहो होअणासो ॥४८॥ व्याख्या -- तत्रोदयः - शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिध्यात्वादीनां विपाकतोऽनुभवनं तेन निर्वृत्तः औदयिकः, क्वचित्तु 'उदयिए' त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि "ईहियारा बिंदुजुया एओ सुद्धा पयावसामि । रहवंजणसंजोए परंमि लहुणो विभासा ॥ १ ॥ विपाकप्रदेशानुभवरूपतया द्विभेदस्वाप्युदयस्य विष्कम्भणमुपशमस्तेन निर्वृत्त औपशमिकः, क्षय:- कर्मणामत्यन्तोच्छेदः तेन निर्वृत्तः क्षायिकः स च, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमश्च- विष्कम्भितोदयत्वं तदन्यस्य क्षयोपशमी ताभ्यां निर्वृत्तः क्षायोपशमिकः स च परीति-सर्वप्रकारं नमनं - जीवानामजीवानां Education infamational १ कचिदत्र प्राकू 'आविट्ठो आएसंमि बहुविद्दे सरिस नाणचरणगए। सामिप्तपचयामि चैव किंचित्तओ वुच्छं ||१||" एषा गाथा दृश्यते, न य व्याख्याता सूचिता वेत्युपेक्षिता २ इधिकारी बिन्दुयुक्तौ एओ (एकारौकारी) शुद्धी पदावसाने रव्य जनसंयोगे परस्मिन् लघवो विभाषया ॥ १ ॥ निर्युक्ति: [४७] Forest Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~68~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy