SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३३|| दीप अनुक्रम [३२३] उत्तराध्य. बृहद्वृत्तिः ॥१४०॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||३३|| अध्ययनं [१०], Jain Education intimal व्याख्या -- 'अवलः' अविद्यमानशरीरसामर्थ्यः 'यथा' इत्यौपम्ये भारं वहतीति भारवाहकः 'मा' निषेधे 'मग्गे' त्ति मार्ग 'विसमे' ति विषमं मन्दसत्वैरतिदुस्तरम् 'अवगाहिय'ति अवगाद्य प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यते, 'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत्, भूरिति शेषः, इदमुक्तं भवति यथा कश्विद्देशान्त| रगतो बहुभिरुपायैः खर्णादिकमुपार्ज्य खगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्य वस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद्दिनानि सम्यगुद्वहति, अनन्तरं च कचिदुपलादिसङ्कले पथि अहो ! अहमनेन भारेणाऽऽक्रान्त इति तमुत्सृज्य | स्वगृहमागतः अत्यन्तनिर्धनतयाऽनुतप्यते किं मया मन्दभाग्येन तत्परित्यक्तमिति १, एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ वह्निदमयापि निस्तरणीयमल्पं च निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह तिणो इसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ ? । अभितुर पारं गमित्तए, समयं० ॥ ३४ ॥ व्याख्या- 'तिष्णो हु सित्ति तीर्ण एवासि, अर्णवमिवार्णवं 'मह'ति महान्तं गुरुं किमिति प्रश्ने पुनरिति वाक्यो पन्यासे, ततः किं पुनस्तिष्ठसि ?, 'तीर' पारम् ' आगतः' प्राप्तः, किमुक्तं भवति ?-भव उत्कृष्टस्थितीनि वा कर्माणि भावतोऽर्णव इत्युच्यते स च द्विविधोऽपि त्वयोतीर्णप्राय एव इति केन हेतुना तीरप्रासोऽप्यौदासीन्यं भजसे १, नैवेदं | तवोचितमित्याशयः । किन्तु 'अभितुर' त्ति अभि-आभिमुख्येन त्वरख शीघ्रो भव, 'पारं' परतीरं भावतो मुक्तिपदं 'गमि For Parent निर्युक्ति: [ ३०९...] ~679~ दुमपत्रक मध्ययनं. १० मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy