SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३१ -३२|| दीप अनुक्रम [२५९ -२६०] उत्तराध्य. बृहद्वृत्तिः ॥३१३॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा ||३१-३२|| अध्ययनं [९], Jan Education indamational जे केइ पत्थिवा तुम्भं, नानमंति नराहिवा ।। वसे ते ठावइसा णं, तओ गच्छसि खत्तिया ! ॥ ३२ ॥ व्याख्या - ये केचित् इति सामस्त्योपदर्शकं 'पार्थिवा:' भूपालाः, 'तुम्भं'ति तुभ्यं 'नानमन्ति' न मर्यादया प्रीभवन्ति, तुभ्यमिति च नमतियोगेऽपि चतुर्थीदर्शनात्, 'मात्रे पित्रे च सवित्रे च नमामी' त्यादिवददुष्टमेव, पठ्यते च - 'तुब्भं'ति, तत्र च तवेति शेषविवक्षया पष्ठी, 'नराहिवा' इत्यत्र अकारो 'इखदीर्घा मिथ' इतिलक्षणात्, ततश्च हे 'नराधिप !' नृपते ! 'वशे' इत्यात्मायत्तौ 'तानि 'ति अनानमत्पार्थिवान् ' स्थापयित्वा' निवेश्य कृत्वेतियावत्, ततो गच्छ क्षत्रिय ! । इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता, यथा भरतादिः, इत्यादिहेतुकारणे अर्थतः आक्षिसे इति सूत्रार्थः ॥ एवं तु सुरपतिनोक्ते 'एय' ३३ सूत्रं प्राग्वत् । - जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एवं जिणेज अप्पाणं, एस से परमो जओ ॥ ३४ ॥ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ ।। अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहति ॥ ३५ ॥ पंचिदियाणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चैव अप्पाणं, सव्वमप्पे जिए जितं ॥ ३६ ॥ व्याख्या- 'य' इत्यनुद्दिष्ट निर्देशे 'सहस्रं' दशशतात्मकं सहस्राणां प्रक्रमात् सुभटसम्बन्धिनां 'सङ्ग्रामे युद्धे 'दुर्जये' दुरापपरपरिभवे 'जयेद्' 'अभिभवेत्, सम्भावने लिट्, 'एकम्' अद्वितीय 'जयेत' यदि कथञ्चिज्जीववीर्योल्लासतोऽभिभवेत्, कम् ? - 'आत्मानं' स्वं दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः 'से' इति तस्य जेतुः सुभटदश For PP Use On निर्युक्तिः [२७९...] ~ 625~ नमिप्रत्र ज्याध्य. ९ ॥३१३॥ jancibrary um मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy