SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२०|| दीप अनुक्रम [२२८] Jain Education i “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || २०...|| अध्ययनं [९], खप्रदर्शनम्, अभूदिति शेषः, कः १, यः 'अहिमंदर'ति अहिमन्दरयोः नागराजाचलराजयोः 'नंदिघोसे यत्ति' द्वादशतूर्यसङ्घातो नन्दी तस्या घोषः, स च स्वप्नमवलोकयतो जातः, तेन चासौ प्रतिबोधितः इत्युपस्कारः । इह च मिथिलापतिर्नमिरित्युक्तौ मा भूत्तथाविधस्य तीर्थकरस्यापि नमेः सम्भवाद्यामोह इति 'द्वौ नमी वैदेही' इत्याद्युक्तं । तथा 'पुण्फुत्तरातो' ति पुष्पोत्तरविमानाश्यवनं-भ्रंशनम्, एकसमयेनेति योज्यते, प्रत्रज्या च- निष्क्रमणं भवत्येकसमयेनैव तथा प्रत्येकम् - एकैकं हेतुमाश्रित्य 'बुद्धाः' अवगततत्राः प्रत्येकबुद्धाः, 'केवलिनः' उत्पन्नकेवलज्ञानाः, 'सिद्धिगताः' मुक्तिपदप्राप्ताः, त्रयाणामपि कर्मधारयः, एकसमयेनैवेति चतुर्णामपि समसमयसम्भवात् । तथा 'सेयं । सुजायं'ति श्रेतं वर्णतः सुजातं प्रथमत एवाहीनसमस्ताङ्गोपाङ्गतया, सुष्ठु - शोभने विभक्ते - विभागेनावस्थिते शृङ्गेविषाणे यस्य स तथा तमू, ऋद्धिं बलोपचयात्मिकाम् अनृद्धिः - तस्यैव बलापचयतस्तर्णकादिपरिभवरूपां 'समुपेहिया णं' ति सम्यगुत्प्रेक्ष्येति पर्यालोच्य पाठान्तरतः 'समुत्प्रेक्षमाणो वा कलिङ्गराजोऽपीत्यत्रापिशब्द उत्तरापेक्षया समुच्चये । तथा 'इन्द्रकेतुम्' इन्द्रध्वजं 'प्रविलुप्यमान' मिति जनैः खखवस्त्रालङ्कारादिग्रहणतः इतश्चेतश्च विक्षिप्यमाणं । तथा 'पूरावरेयं' ति पूरः- पूर्णता अपरेको रिक्तताऽनयोः समाहारे पूरावरेकं । तथा 'समञ्जरी पलवपुप्फचित्तं' सह मअरीभिः प्रतीताभिः पलवैश्व-किशलयैर्यानि पुष्पाणि-कुसुमानि वैश्वित्र:- कर्बुरः मञ्जरीपत्रपुष्प चित्रस्तं यद्वा सहमअपलय पुष्पैर्वर्तते यः स तथा चित्र-आश्चर्योऽनयोर्विशेषणसमासः, 'समिक्ख'त्ति आर्यत्वात् समीक्षते पर्यालोचयति, For Paren निर्युक्ति: [२७४-२७९] ~809~ wancibanya मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy