SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-1 / गाथा ||२०...|| नियुक्ति: [२७४-२७९] (४३) प्रत सूत्रांक ||२०|| मंदरो जिणमहिमाइसु आगएण दिद्वपुरोत्ति संबुद्धो पतितो 'बहुयाण-' सिलोगो ३ ॥ इओ य गंधारजणविसएसु पुरिसपुरं णाम नयरं, तत्थ णग्गती राया, सो य अन्नया अणुजत्तं णिग्गतो पेच्छइ-चूर्य कुसुमियं, तेणेगा मंजरी गहिया, एवं खंधावारेणं लयंतेणं कट्ठायसेसो कतो, पडिनियत्तो पुच्छति-कहिं सो चूयरुक्खो ?, अमचेण अक्खातो एसोत्ति, तो किह कट्ठाणि कतो', भणति-तुष्भेहिं एका मंजरी गहिया, पच्छा सवेणवि जण गहिया, सो चिंतेइ-एवं रजसिरित्ति, जाब रिद्धी ताव सोहति, अलाहि 'जो चूय०' गाहा, सोऽपि विहरति ४॥ चत्सारिवि |विहरमाणा खिइपतिट्ठिए णयरे चाउद्दार देउलं, पुषेण करकंडू पविट्ठो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नामुहो है अच्छामित्ति तेण वाणमंतरेण दक्षिणपासेवि मुहं कयं, नमी अवरेण, तओऽवि मुहं कयं, गंधारो उत्तरेण, तमोऽबि | १ मन्दरो जिनमहिमादिष्वागतेन दृष्टपूर्व इति संबुद्धः प्रव्रजितः 'बहूना० श्लोकः ३ ॥ इतच गान्धारजनविषयेषु पुरुषपुरं नाम नगर, तत्र नम्गती राजा, स चान्यदाऽनुयात्रं निर्गतः पश्यति-चूतं कुसुमितं, तेनैका मञ्जरी गृहीता, एवं स्कन्धावारेणाददानेन काष्ठावशेषः कृतः, ६ प्रतिनिवृत्तः पृच्छति-क स चूतवृक्षः !, अमात्येनाख्यात एष इति, तदा कथं काष्ठीकृतः ?, भणति-युष्माभिरेका मजरी गृहीता, पश्चात्स वेणापि जनेन गृहीता, स चिन्तयति-एवं राज्यश्रीरिति, यावदृद्धिस्तावच्छोभते, अलम् 'यभूत०' गाथा, सोऽपि विहरति ४ ॥ चत्वारोऽपि विहरन्तः क्षितिप्रतिष्ठिते नगरे चतुरि देवकुलं, पूर्वेण करकण्डूः प्रविष्टः, दुर्मुखो दक्षिणेन, कथं साधोः पराङ्मुखस्तिष्ठामीति तेन व्यन्तरेण दक्षिणपाधेऽपि मुखं कृतं, नमिरपरेण, ततोऽपि मुखं कृतं, गान्धार उत्तरेण, ततोऽपि दीप अनुक्रम [२२८] 5-04 - 355 -* - * For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~606~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy