________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-1 / गाथा ||२०...|| नियुक्ति : [२६०-२६३]
(४३)
प्रत सूत्रांक ||२०||
एतत्वरूपं च प्राग्वत् , तथा नम्यायुर्नामगोत्रं वेदयन् भावतो नमिभवति, 'तस्य नमः 'खलु' इति वाक्यालङ्कारे, 'प्रत्रज्या' वक्ष्यमाणखरूपा, इहाभिधीयत इत्युपस्कारः, अतश्च 'नमिप्रव्रज्ये ति नमिप्रमज्याख्यमिदमध्ययनमेव प्रस्तुतमुच्यत इति शेषः, प्रव्रज्यानिक्षेपश्चतुर्विधो नामादिः, नामस्थापने प्राग्वत् , अन्यानि च तान्यनहत्प्रणीततीर्थादन्यत्वेन तीर्थानि च-निजनिजाभिप्रायेण भवजलधेः तरणं प्रति करणतया विकल्पितत्वेनान्यतीर्थानि तेषु भवा अन्यती|र्थिकाः, अध्यात्मादेराकृतिगणत्वाट्टक, तेच शाक्यसरजस्कादयः, 'द्रव्ये' विचार्य, प्रव्रज्येति सम्बन्धः, प्रव्रज्यायोगाच त एव प्रप्रज्येत्युच्यते, यथा दण्डयोगात् पुरुषोऽपि दण्ड इति, इह चान्यतीर्थिकशब्देन विवक्षितभावविकलतैव सूचिता, ततोऽन्यतीथ्योः खतीर्था वा प्रव्रज्यापर्यायशून्या द्रव्यप्रघ्रज्येति भण्यन्ते, अत एवाह-भावे तु विचार्यमाणे प्रत्रज्या आरम्भश्च-पृथिव्याधुपमर्दः परिग्रहश्च-मूर्छा आरम्भपरिग्रही तयोस्त्यागः-परिहारः आरम्भपरिग्रहत्यागः, न तु बहिर्वेषधारणाद्यवेति गाथाचतुष्टयार्थः ॥ इह च यद्यपि नमिप्रवज्यैव प्रक्रान्ता, तथापि यथाऽयं प्रत्येकबुद्धस्त
थाऽन्येऽपि करकण्डादयस्त्रयस्तत्समकालसुरलोकच्यवनप्रव्रज्याग्रहणकेवलज्ञानोत्पत्तिसिद्धिगतिभाजः इति प्रसङ्गतो। ६/पिनेयवैराग्योत्पादनार्थं तद्वक्तन्यतामपि विवक्षुरिदमाह नियुक्तिकृत्
करकंड कलिंगेसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य नग्गई ॥ २६ ॥ वसभे अ इंदकेऊ वलए अंवे अ पुफिए बोही। करकंडु दुम्मुहस्सा नमिस्स गंधाररपणो अ॥२६५॥
MSO- 4400-
46-4-48-40
FEEEEEEEEEE.
दीप अनुक्रम [२२८]
FOPARDASTIHD Dmony
मलसत्र - [४] "उत्तराध्ययनानि" मलं एवं शान्तिसरि-विरचिता वत्तिः
~596~