________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९],
मूलं [-]/ गाथा ||२०...|| नियुक्ति: [२६०-२६३]
(४३)
प्रत
सूत्रांक
||२०||
एत्तराध्य. अथ नवममध्ययनम् ।
नमिप्रववृद्धृत्तिः ॥ उक्तमष्टममध्ययनं, साम्प्रतं नवममारभ्यते-अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निर्लोभत्वमुक्तम् ,
ज्याध्य.९ ह इह तु तदनुष्ठितेः इहैव देवेन्द्रादिपूजोपजायत इति दयते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्ट॥२९८॥
यवर्णनं पूर्ववद्यावन्नामनिष्पन्ननिक्षेपेऽन्वर्थानुगतं नमिप्रत्रज्येतिनाम, अतो नमः प्रव्रज्यायाश्च निक्षेपो वाच्य इत्युभयनिक्षेपाभिधानायाह नियुक्तिकृत्
निक्खेवो उ नमिमि चउबिहो दु० ॥२६०॥ जाणग०॥ २६१ ॥ नमिआउनामगोयं वेयंतो भावतो नमी होइ। तस्स य खल पवजा नमिपत्नजति अज्झयणं ॥ २६२॥ पवजानिक्खेवो चउबिहो अन्नतिथिगा दवे । भावंमि उ पवजा आरंभपरिग्गहचाओ ॥ २६३ ॥ | व्याख्या-'निक्षेपः' न्यासः, 'तुः' पूरणे, 'नमौ' नमिविषयः 'चतुर्विधः' चतुर्भेदो नामादिः, तत्र च नामस्थापने सुगमे, 'द्विविधः' द्विभेदो भवति 'द्रव्ये' द्रव्यविषयः, तमेवाह-आगमनागमता, तत्रागमतो ज्ञाताऽनुपयुक्तः, नो-IPR९८॥ आगमतश्च स 'त्रिविधः' त्रिभेदः, 'जाणगसरीरभविए तबइरित्ते यत्ति नमिशब्दस्य प्रत्येकमभिसम्बन्धात् जशरीरनामभव्यशरीरनमिस्तद्वयतिरिक्तनमिश्च, 'स' तयतिरिक्तनमिर्भवेत् त्रिविधः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च,
दीप अनुक्रम २२८]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
अथ अध्ययनं - ९ "नामिप्रव्रज्या" आरभ्यते
~595~