________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८],
मूलं [-]/ गाथा ||१|| नियुक्ति: [२५९...]
(४३)
प्रत सूत्रांक ||९||
उत्तराध्य. व्याख्या-पाणे य णातिवाएजत्ति चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान्-इन्द्रियपञ्चकादीन् नातिपात- कापिली
येत् , यस्त्विति गम्यते, चशब्दात् कारणानुमत्योरपि निषेधः, मृषावादादिनिवृत्युपलक्षणं चैतत् , किमिति प्राणा-3 बृहद्वृत्तिः
याध्य.८ नातिपातयेदित्याह-'से'त्ति यः प्राणानातिपातयिता स 'समितः' समितिमान् इति 'उच्यते' अभिधीयते, कीदृशः| ॥२९॥ सन् ? इत्याह-'त्रायी' इत्यवश्यं प्राणित्राता, समितत्वेऽपि को गुणः १, उच्यते-'ततः' इति तस्मात् समितात्
हा से' इत्यथ 'पापकम् ' अशुभं 'कर्म' ज्ञानावरणादि नियाति' निर्गच्छति, पठन्ति च-णिग्णाईत्ति अत्र देशीपदादत्वादधोगच्छति, किमिव ?-उदकमिय, कुतः ?-'स्थ लाद' अत्युन्नतप्रदेशात् , अनेन च पूर्ववद्धस्य कर्मणोऽभाव
उक्तः, न लिप्यते त्रायीति च बद्धमानस्येति न पौनरुक्त्यं, पापग्रहणं चास्यावश्यंतयाऽभावस्यापकं, पुण्यस्य हि संहननादिदोषान्मुक्त्यनवाप्तेर्देवाद्युत्पत्ती सम्भयोऽपि स्यात् , अन्यथा हि पुण्यस्यापि वर्णनिगडप्रायतया विनिर्गम एव विनिर्मुक्तिरिति सूत्रार्थः ॥ यदुक्तं-'प्राणान्नातिपातयेदिति तदेव स्पष्टयितुमाह
जगनिस्सिएहिं भूपहिं तसनामेहिं धावरेहिं च । नो तेसिमारभे दंड मणसावयसाकायसा चेव ॥१०॥ व्याख्या-जगत्-लोकस्तस्मिन् निश्रितानि-आश्रितानि जगनिश्रितानि तेषु भूतेषु' जन्तुषु 'तसनामेसुत्ति
R॥२९६ सनामकम्मादयवत्सु द्वीन्द्रियादिषु 'स्थावरेषु' तन्नामकर्मोदयवर्तिपु पृथिव्यादिषु, चः समुच्चये, 'नो' नैव तेर्सि' ति तेषु रक्षणीयत्वेन प्रतीतेषु 'आरभेत कुर्यात् दण्डनं दण्डः स चेहातिपातात्मकस्तं, 'मणसावयसाकायसा चेव'
SA-ORKER.*
दीप अनुक्रम [२१७]
JAIMEducatan intimations
For PF
ciancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~585~