SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-]/ गाथा ||८|| नियुक्ति: [२५९...] (४३) R प्रत सूत्रांक ||८|| आकाशमिव पङ्केन, न स पापेन लिप्यते ॥१॥' इत्यादिकाभिर्दयादमवहिष्कृताभिः, तद्वहिष्कृतानां हि विविधवल्कलवेषादिधारिणामपि न केनचित्पापात् परित्राणं, तथा च वाचक:-"चर्मवल्कलचीराणि, कूर्चमुण्डजटाशिखाः । न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥” इति सूत्रार्थः । अत एवाह सूत्रकृत्मान हु पाणवहं अणुजाणे मुच्चेज कयाइ सव्वदुक्खाणं । एवमारिएहिमक्खायं जेहिं इमो साहुधम्मो पन्नत्तो ब्याख्या-'न हु' नैव 'प्राणवध प्राणघातं, मृषाधुपलक्षणं चैतत् , 'अणुजाणे'त्ति अपिशब्दस्य लुप्तनिर्दिष्टत्वात् ४ है अनुजानन्नपि, आस्तां कुर्वन् कारयन् वा, 'मुच्येत'त्यज्येत , सम्भावनेलिट (ङ), ततो मुक्तिसम्भावनाऽपि नास्तीत्युक्तं भवति, 'कदाचित् ' कस्मिंश्चिदपि काले, कैर्मुच्येत? इत्याह-'सबदुक्खाणं ति दुःखयन्तीति दुःखानि-कम्माणि सर्वाणि चतानि दुःखानि च सर्वदुःखानि तैः, सुव्यत्ययाच तृतीयार्थे पष्ठी, यद्वा सर्वदुःखैः-नरकादिगतिमाविभिः शारीरमानसैः। क्लेशैः, ततः प्राणातिपातनिवृत्ता एव श्रमणास्त एव चातरं तरन्ति न वितर इत्युक्तं भवति, किमेतत् त्वयैवोच्यते । इत्साह-एवारिएहिति 'एवम्' उक्तप्रकारेणाऽऽयः-सकलहेयधर्मेभ्यो दूरं यातैस्तीर्थकरादिभिराचार्या आख्यातकथितं, ये कीदृश इत्याह-'य' आर्यैराचार्यैर्वाऽयं 'साधुधर्मो' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपितः, अयमित्यनेन चात्मनि वर्तमानं तेषां प्रज्ञाप्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सूत्रार्थः ॥ यद्येवं ततः किं कृत्यम् ? इत्याहपाणे य नाइवाइजा से समियत्ति वुचई ताई । तओ से पावयं कम्म निजाइ उद्गं व थलाओ॥९॥ दीप अनुक्रम [२१६] ASHASABK . For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~584~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy